________________
Shri Mamin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailast
r i Gyanmandir
Ele
आचाररत्नं तान्भोजयेदविचारनन् । अग्रेप्रथमम् । नात्रयथाश्रुतेतात्पर्य किंत्वेतेषुभुक्तवत्सुस्वयंभुंजीतेत्यत्रेतिकल्पतरुः । वयंत्वेवकारानुपपत्तेर्यथाश्रते भोजनवि.
एवतात्पर्य अतएवाविचारयन्नित्युक्तमितिब्रूमः । याज्ञवल्क्या -बालः(ख)सुवासिनीवृद्धगर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यां । ॥१०३॥
चदंपत्योःशेषभोजनम् । भोजयेचागतान्कालेसखिसंबंधिबांधवान् । शक्ताविदम् । तथाचमार्कडेये-कुटुंबिनोभोजनीयाःस्वसमविभवे | IS सति । आचारादर्शनंदिपुराणे-यतेद्राह्मणपूर्वतुभोक्तुमन्नंसदागृही । पराशरः-एकद्वित्रिचतुर्विप्रान्मोजयेत्स्वातकान्द्विजः ।
शंख:-पंचाोभोजनंकुर्याद्भूमौपात्रंनिधायच । उपवासेनतत्तुल्यंमनुराहप्रजापतिः । उपलिप्तेशुचौदेशेपादौप्रक्षाल्यवैकरौ । आचम्यान नोह्येवंपंचाोभोजनंचरेत् । आचमनंचभोजनशालायाबहिःकार्यम् । यस्तुभोजनशालायांभोक्तुकामउपस्पृशेत् । आसनस्थोनचान्यत्रस। विप्रपंक्तिदूषकइतिचंद्रोदयेआपस्तंबोक्तेः। तस्माद्बहिरुपस्पृश्यआचांतःप्रविशेद्रहमित्याचारादर्शेब्राह्माच । यमः-आर्द्रपादस्तु भुंजानःशतंवर्षाणिजीवति । इति ॥ । अथभोजनपात्राणि । चंद्रोदयेग्निपुराणे-मुंजीतपात्रेसौवणेपद्मिन्यादिदलादिके । माधीयेमेधातिथि:-सौवर्णेराजतेताने पद्मपत्रपलाशयोः । भुंजीतेतिशेषः । चंद्रोदयेत्रिः-पंचाशत्पलिकंकांस्यद्यधिकंभोजनायवै । गृहस्थैस्तुसदाकार्यमभावेहेमरौप्ययोः । तत्रैवप्रचेताः-पलादिशतिकान्नागितऊर्ध्वयदृच्छया । चंद्रिकायांपैठीनसिः-एकएवतुयोभुक्तेविमलेकांस्यभाजने । भाजनेभोजने
चैवत्रिरात्रफलमश्नुते । चत्वारितस्यवर्धतेआयुःप्रज्ञायशोबलम् । भोजनंकांस्यपात्रेणयःकरोतिसकृद्विजः । वर्धतेतस्यचत्वारिआयुःकांतिर्यशोबा IS लम् । हेमाद्रौहारीत:-राजतपार्णताम्रकांस्यपात्राणिभोजनइति । ताम्रविधिदृहस्थेतरपरः । ताम्रपानमुंजीतभिन्नकांस्येमलाविले । पलांश
१ वल्लीपलाशपत्रेषुइतिपाठः ।
For Private And Personal