________________
Shri Maha
Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagyay
यत्तस्मृत्यर्थसारे-अंत्यसंभाषणेकर्मकुवन्नाचामेदित्युक्तचित्यम् ।-तूष्णीमासीतचजपंश्चंडालपतितादिकान् । दृष्ट्रातान्वायुपस्पृश्याभाष्यस्ना त्वाविशुद्ध्यतीतिचंद्रोदयेवर्धमानपरिभाषायां योगयाज्ञवल्क्योक्तेः।-चंडालपतितौदृष्ट्वानरःपश्येतभास्करम् । वातस्त्वेतौसमा लोक्यसचैलेंस्नानमाचरेदितिचंद्रिकायांव्यासोक्तेश्च । माधवीये-चंडालेकपथंगत्वागायत्रीस्मरणाच्छुचिः । यत्तव्याघ्रपादः| चंडालंपतितंचैवदरतःपरिवर्जयेत् । गोवालव्यजनादक्सिवासाजलमाविशेदिति । तत्संकटपरम् । अतएवबृहस्पतिः-युगंचद्वियुगंचैव त्रियुगंचचतुर्युगम् । चंडालसूतिकोदक्यापतितानामधःक्रमात् । अंगिराः-श्वादीन्स्पृष्ट्वापिवाचामेत्कर्णवादक्षिणस्पृशेत् । नाभेरधःस्पर्शए तत् । नाभेरूकरौमुक्त्वाशुनायधुपहन्यते । तत्रस्नानमवस्ताच्चेत्प्रक्षाल्याचम्यशुद्ध्यतीतितेनैवोक्तेः । चंद्रिकायांशातातपः-चर्म कारजकाश्चैवव्याधव्यालोपजीविनौ । निर्णेजकःसौनिकश्चनटःशैलूषकस्तथा । मुखेभगस्तथाश्वाचवनिताःसर्ववर्णगाः। चक्रीध्वजीवध्यजीवीया म्यकुक्कटसूकरौ । एतैर्यदंगस्पृष्टस्याच्छिरोवर्जद्विजातिषु । तोयेनक्षालनंकृत्वाआचांतःप्रयतोमतः । रजकोवस्त्रादिरागकर्ता । आचारादर्शसं
वर्तः–चाररंजकंवैणंधीवरंनटमेवच । एतान्स्पृष्ट्वानरोमोहादाचामेत्प्रयतोपिसन् । इदंशिरोहीनांगस्पर्शे । शिरःस्पर्शस्त्रानंवक्ष्यते । शांखा Rयनः-श्रुतेनिष्ठीवितेचैवदंतोच्छिष्टेतथानृते । पतितानांचसंभाषेदक्षिणंश्रवणंस्पृशेत् । आदित्यावसवोरुद्रावायुरग्निश्चधर्मराट् । विप्रस्यदक्षि
कर्णेसर्वेतिष्ठतिसर्वदा । विप्रोक्तेःक्षत्रियादीनांदक्षिणकर्णस्पशोंन । विप्रपदमाचमनकर्तुमात्रोपलक्षणमित्याचारचंद्रोदयः । तन्न । उप लक्षणत्वेमानाभावात । इदंचाचमनासंभवे । तथाचहरनाथीयेमाकंडेये-कुर्यादाचमनस्पर्शगोपृष्ठस्यार्कदर्शनम् । कुर्वीतालंभवापि १ रजकश्चर्मकश्चैवेतिपाठः ।
0900203020129202
ॐॐॐ
आ०र०४
For Private And Personal