________________
Shri Mahavir
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashegarsi Gyanmandir
आचाररत्न
॥१९॥
दक्षिणश्रवणस्यच । यथाविभवतोद्येतत्पूर्वाभावेपरंपरम् । विज्ञानेश्वरादावप्येवम् । टोडरानंदेपराशरः-गंगाचदक्षिणेश्रोत्रेऽना आचमनं, मिकायांहुताशनः । उभयोःस्पर्शनेचैवतत्क्षणादेवशुद्ध्यतीति । बौधानयः-नीवींविस्रस्यपरिधायापउपस्पृशेदातृणंगोमयंभूमिंगामोषधी वेति ॥ ॥ अथद्विराचमननिमित्तानि । याज्ञवल्क्यः -स्नात्वापीत्वाक्षुतेसुप्तेभुक्त्वारथ्योपसर्पणे । आचांतःपुनराचामेद्वासो | विपरिधायच । वस्त्रपरिधानेसकृतिराचमनयोर्विकल्पइतिकेचित् । पूर्ववासःपरित्यज्यान्यवासःपरिधानेद्विराचमनम् । तस्यैवान्यथापरिधानेस कृदाचमनमितिटोडरानंदः । कर्माधिकारार्थद्विरन्यत्रसकृदित्यन्ये । कौमें रेतोमूत्रपुरीषाणामुत्सर्गेऽशुचिभाषणे । संध्ययोरुभयोस्तद्वदा | चांतोप्याचमेत्पुनः । मूत्रपुरीषयोदिराचमनंकर्माधिकारार्थ । हारीतेनतत्रसकृदाचमनविधेर्व्यवस्थासंभवेऽष्टदोषदुष्टविकल्पयोगात् । ब्रा | मे-होमेभोजनकालेचसंध्ययोरुभयोरपि । आचांतःपुनराचामेजपहोमार्चनेषुच । उभयोरित्युपलक्षणम् । संध्यात्रयांबुपानेषुपूर्वपश्चाद्विरा
चमेदितिस्मृत्यर्थसारात् । संध्यात्रयेऽबुपानेचेत्यर्थः । सायणीयेनंदसूरिः-भूम्युपवीतविन्यासेसस्नेहौषधभक्षणे । पैतृकेकर्मणिस्नेहमी लक्षणेताद्ययोःसकृत् । बौधायन: हविर्भक्षणकालेचतद्विराचमनंस्मृतम् । कौमें प्रक्षाल्यपाणिपादौच जानोद्विरुपस्पृशेत् । ष्ठीवित्वांदा
वनारंभेकासश्वासागमेतथा । चत्वरंवाश्मशानवासमागम्यद्विजोत्तमः । स्मृत्यर्थसारे-रोदनेपीत्वावलीढेभुक्त्वाचाभ्यंगेद्विराचामेदिति । द्विराचमनेंगभूतंपाणिपादक्षालनंसकृत् । दृष्टोपकारस्यैकत्वात् । आस्यस्पर्शादित्वदृष्टभेदादावर्तते । तत्रत्रिराचम्यांगान्युपस्पृश्यपुनःसांगाच मनक्रियेत्येवं दाक्षायणयज्ञेदर्शपूर्णमासावृत्तिवदित्याचारादर्शः॥ ॥अथाचमनापवादःकालतः । हेमाद्रौपैठीनसिःअपेयंहिसदातोयंरात्रौमध्यमयामयोः । खानचैवनकर्तव्यंतथैवाचमनक्रिया । तत्रैवविश्वामित्रः-महानिशातुविज्ञेयामध्यस्थंप्रहरद्वयम् ॥१९॥
Eeeeeeeeeee
RI १ विसृज्येतिपाठः । २ स्वाध्ययनारंभेइतिपाठः ।
For Private And Personal