________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
परिभाषा.
बाचाररत्न ||वीतंपवतःकंठलंबितंकृत्वाएकवस्त्रश्चेद्दक्षिणकर्णेनिधायेति । ज्योतिर्निबंधे-दक्षेकर्णेचमूत्रेतुपुरीषेवामकर्णके । धारयेद्ब्रह्मसूत्रंतुमैथुनेछुप
वीतवानित्युक्तम् । स्मृतिसारेकृष्णभट्टीयेचैवम् । अत्रमूलंमृग्यमित्यपिकेचित् । तत्रदेशाचारतोव्यवस्था । शूद्रस्यनकर्णेनिधानं उपवी ताभावात । नचोपवीतंवस्त्रविन्यासादितिबौधायनादिभिरुपवीतकार्यत्वेनोक्तस्यवस्त्रोत्तरीयादेःकर्णेनिधानंतत् कर्णेनिधानसंस्कारोननिवीता दिवदंगम् । मानाभावात् । विशिखोव्युपवीतश्चेत्यादेःश्रौतस्मातकर्मपरत्वात् । नचैतत्स्मात रागतःप्राप्तेः। भोजनादौतुप्रायश्चित्ताम्नानात्तन्नि यमः । नच-पिबतोमेहतश्चैवभुंजतोऽनुपवीतिनः । प्राणायामत्रयंषट्नक्तंचत्रितयंक्रमादितिवाक्यान्मेहनांगत्वं । तस्यद्विजपरत्वात् । तदा हवृद्धपराशरः-यज्ञोपवीतेनविनाभोजनंकुरुतेद्विजः । अथमूत्रपुरीषेवारतःसेचनमेववा । त्रिरात्रोपोषितोविप्रःपादकृच्छ्तुभूमिपः । अहो रात्रोषितोवैश्यःशुद्धिरेषापुरातनी । अतःशूद्रस्योत्तरीयवाससोनकर्णेनिधानमितिशूद्राचारशिरोमणिः। तन्न । संस्कारत्वेमानाभावात्भोजना दावपिप्रायश्चित्तस्यद्विजपरत्वापत्तेश्च । नैमित्तिकंहीदंकर्णेनिधानम् । केचित्तुव्यंगुलादिनिर्मितोत्तरीयस्थकर्णेनिधानंस्थूलवस्त्रादेरसंभवादित्याहुः । वस्तुतस्तुकर्मकालेएवोपवीतोत्तरीयादिधारणनियमात्सदोपवीताभावान्नकर्णेनिधानमिति ॥ ॥ यमः-राजमार्गश्मशानानिक्षेत्राणिचखलानि च । उपरुद्धोनसेवेतछायांदृश्यंचतुष्पथम् । उदकंचोदकांतंचपंथानंचविवर्जयेत् । राजमार्गचतुष्पथयोरुक्तिर्दोषाधिक्यार्था पथःपृथगुक्तेरित्ये के । दंडधारणरूपदृष्टप्रयोजनिकेत्याचारादर्शः । समीपलक्षणार्थेतिहलायुधः । खच्छायायांत्वेवमेहेदित्युक्तेःपुरुषांतरच्छायापिनिषिद्धे त्याचारादर्शः। शौनक:-अग्नौचगच्छंस्तिष्ठन्वैरथ्यांतीर्थेश्मशानके । अंगारेगोमयेनद्यांयज्ञभूमि'सर्वदा । फालेजलेचितायांचवल्मीके गिरिमस्तके । देवालयेनदीतीरेदर्भपुष्पकुशस्थले । सेव्यच्छायेषुवृक्षेषुमार्गगोष्ठांबुभस्मसु । स्थानेष्वेतेषुसर्वेषुकुर्यान्मूत्रादिकंचन । वायुवार्यर्क गोसोमतुलसीस्त्रीद्विजन्मनः । पश्यन्नभिमुखोमूत्रपुरीपादीन्नकारयेत् । नफालकृष्टेनजलेननद्यांनचपर्वतेइतिमनुनापर्वतमात्रनिषेधात् । गिरि
रा
॥
For Private And Personal