________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
वाचाररत्वं
मोजाषि.
॥११२॥
त्वंयज्ञस्त्वंवषटारस्त्वंब्रह्मत्वंप्रजापतिस्त्वंतदापआपोज्योतीरसोमृतंब्रह्ममूर्भुवःसुवरोममृतोपस्तरणमसीत्यपःपीत्वा दशहोतारंमनसानुद्रुत्यावरन्पं चग्रासान्गृह्णीयात् प्राणायस्खाहापानायखाहाव्यानायखाहोदानायस्वाहासमानायखाहेति । दशहोत्राश्चित्तिः झुगित्याद्याः । अमृतोपस्तरणम सिखाहेत्याचारादर्शः कृष्णभट्टश्च । तन्न । खाहांतत्वमानाभावात् । गोभिलाद्यलिखनाच ।
प्राणाहुतिविचारः। कोर्मे-वाहाप्रणवसंयुक्तांप्राणायान्नाहुतिंततः । शौनकः-तर्जनीमध्यमांगुष्ठलग्नाप्राणाहुतिर्भवेत् । मध्य मानामिकांगुष्ठरपानेजुहुयादुधः । कनिष्ठानामिकांगुष्ठैानेतुजुहुयाद्धविः । तर्जनींचबहिःकृत्वाउदानेजुहुयादुधः । समानेसर्वहस्तेनसमुदाया इतिर्भवेत् । एताश्चदंतैर्नच्छेद्याः। प्राणायस्वाहेतिसमस्तानिगिरतीत्याचारादर्शहारीतोक्तेः। अंगुष्ठानामिकामात्रग्राह्यानान्येनताआहुतयइ तिहारीतव्याख्यातारः। सर्वाभिरंगुलीभिरश्नीयादितिसामान्यविधेःपंचग्रास्यपितथैवेत्याचारादर्शः । उभयमप्ययुक्तम् । पूर्वोक्तशौ नकविरोधात् । भारते-यथारसंनजानातिजिहाप्राणाहुतौनृप । तथासमाहितंकुर्यात्राणाहुतिमतंद्रितः । अपरार्केबौधायन:अथशालीनयायावरात्मयाजिनांप्राणाहुतिंव्याख्यास्यामः प्रक्षालितपाणिपादआचम्यशुचौदेशेप्रामुखउपविश्य ध्रुवाद्यौरितिपृथिवीमावाहयेद्धत वतीमितिभूमौपात्रंनिधायमूर्धानंदिवइत्युद्धृत्यतमाह्रियमाणंभूर्भुवःस्वरोमित्युपस्थायवाचंयच्छेत्प्राक्तुमहाव्याहृतिभिःप्रदक्षिणमन्नमुदकंपरिषि च्यसव्येनपाणिनाविमुंचन्नमृतोपस्तरणमसीत्यपःपीत्वापंचान्नेनप्राणाहुतीर्जुहोतिप्राणेनिविष्टोऽमृतंजुहोमिशिवोमाविशाप्रदाहायप्राणायस्वाहाअपा नेनिविष्टोऽमृतंजुहोमिशिवोमा०व्यानेनिविष्टो उदाने इतिसमाने हुत्वातूष्णीभूयोव्रतयेत् प्रजापतिमनसाध्यायन्नांतरावाचंविसृजेत्भूभुर्वःस्व रोमितिजपित्वापुनर्भुजीत त्वक्केशनखकीटाखुपुरीषाणिदृष्ट्वातद्देशात्पिडमुद्धृत्याभ्युक्ष्यभस्मावकीर्यपुनःप्रोक्ष्यवाचाशस्तंभुंजीतसर्वभक्ष्यापूपकंदमू लमांसानांदतैर्नाद्यन्नातिसुहितोमृतापिधानमसीत्युपरिष्टादपपीत्वाचांतोहृदयमभिमृशतिप्राणानांग्रंथिरसिरुद्रोमाविंशांतकइत्यतस्तेनान्नेनाप्याय | १ त्वंयस्त्वंविष्णुस्त्वंवषट्कारः। २ विशांतर्गतेनान्नेन ।
॥११२॥
For Private And Personal