________________
Shri Mabes Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्नं
॥५८॥
SSSSSS
व्रतेवमदिनेनंदासुरिक्तासुच । ऋष्यग्न्यतिथौवसावहिदिनेकामोत्तराफल्गुनीज्येष्ठााहरिभेषुशुक्रगुरुभौमार्केषुजन्मत्रये । तैलाभ्यंगनकुर्वीतम म. स्नानं. तिमानेषुसर्वदा । दिग्दशमी । अमवदिनंदिनक्षयः । नंदाः प्रतिपत्षष्ठयेकादश्यः । रिक्ताश्चतुर्थीनवमीचतुर्दश्यः । ऋषिःसप्तमी । अग्नि || स्तृतीया । अर्कद्वादशी । तिथिःपूर्णिमामावास्ये । वसुरष्टमी । अहिःपंचमी । कामस्त्रयोदशी । हरिभंश्रवणः । अत्रमूलंचंद्रोदयादिषु स्पष्टम् । आयुर्वेदसंहितायाम्-नाभ्यंगस्तत्रबालानांवृद्धानांतुनदोषदः । तत्रपूर्वोक्तेषु । चंद्रिकायांसंग्रह-स्त्रीणांतुबुधवारेणतैला भ्यंगविवर्जयेत् । कृष्णभट्टीये-सोमवारेतथाभ्यंगंपुत्रवान्वर्जयेत्सदा । मार्कडेयः-अपुष्टिःकांतिरल्पायुर्धनंनिर्धनतांतथा । अनारो ग्यंसर्वकाममभ्यंगाद्भास्करादिषु । अन्यद्रव्ययुतंतैलंनदुष्यतिकदाचन । चंद्रिकायांयमः-घृतंचसार्षपंतैलंयत्तैलंपुष्पवासितम् । नदोषः पक्वतैलेषुस्नानाभ्यंगेषुनित्यशः । आयुर्वेदसंहितायाम्-निषिद्धतिथिवारक्षग्रहणेष्वपिरात्रिषु । किंचिगोघृतसंयुक्तंविप्रपादरजोन्वितम् । तिथ्यालोकेरवौपुष्पंगुरौदूभूमिभूमिजवासरे। भार्गवेगोमयंदद्यात्तैलदोषोपशांतये । षट्त्रिंशन्मते-सूर्यशुक्रादिवारेषुनिषिद्धा सुतिथिष्वपि । स्नानेवायदिवानानेपक्कतैलंनदुष्यति । अत्रतिलतैलमेवनिषिद्धं । तिलानामिदंतैलमितिविकारतद्धितात् । सार्षपादौतुतैलशब्दो| गौणः । अयंचतिथिनिषेधोभ्यंगएवननित्यवानादौ ।-पुत्रजन्मनिसंक्रांतोश्राद्धेजन्मदिनेतथा । नित्यनानेचकर्तव्येतिथिदोषोनविद्यतइतिगा
र्योक्तेः । यादृच्छिकंतुयत्नानंभोगार्थक्रियतेद्विजैः । तन्निषिद्धंदशम्यादौनित्यनैमित्तिकेविनेतिचंद्रिकोक्तेः । मनुः-शिरःस्नातस्तुतैले | ननांगकिंचिदुपस्पृशेत् । तैलेनशिरसोभ्यंगोत्तरमन्येनापितैलेननांगाभ्यंगः । सार्षपादिनातुतदभ्यंगेउभयाभ्यंगेवानदोषः । यद्बाशिरोभ्यंगशेष
Men५८॥ स्यैवनिषेधः । शिरोभ्यक्तावशिष्टेनतैलेनांगनलेपयेदिति देवलोक्तेरितिकुल्लूकभट्टः । अमांप्रकृत्यचंद्रिकायांप्रचेता:-तैलंचन स्पृशेदाम्रवृक्षादींश्चनकर्तयेत्। तत्रैवबौधायन:-अष्टम्यांचचतुर्दश्यांनवम्यांचविशेषतः । शिरोभ्यंगंवर्जयेत्तुपर्वसंधौतथैव च । तत्रैवगर्गः
For Private And Personal