________________
Shri Mahawein Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| निशायांतुउदक्यापतितादिना । दिवानीतेनतोयेनसनायादग्निसंनिधौ । माधवीयेमरीचिः-दिवाहृतंतुयत्तोयंगृहयेदिन विद्यते । प्रज्वा ल्याग्निंततःस्त्रायान्नदीपुष्करिणीषुच । पराशरः-यदिगेहेनतोयंस्यात्तदाशुद्धिःकथंभवेत् । धानोधाम्नेतिमंत्रेणगृहीयादग्निसंनिधौ । आ तुरादिविषये सएव-आतुरेखानउत्पन्नदशकृत्वोधनातुरः । स्नात्वानात्वास्पृशेदेमंततःशुद्ध्येत्सआतुरः । लानेनैमित्तिकेप्राप्तेनारीयदि | रजस्खला । पात्रांतरिततोयेनस्वानंकृत्वाव्रतंचरेत् । सिक्तगात्राभवेदद्भिःसांगोपांगाकथंचन । नवस्त्रपीडनकुर्यान्नान्यद्वासश्चधारयेत् । चंद्रि कायामुशना:-ज्वराभिभूतायानारीजरसाचपरिप्लुता । कथंतस्साभवेच्छौचंशुद्धिःस्याकेनकर्मणा । चतुर्थेहनिसंप्राप्तेस्पृशेदन्यातुतांत्रि यम् । सासचैलावगाडापःस्नात्वास्त्रात्वापुनःस्पृशेत् । दशद्वादशकृत्वोवाआचमेच्चपुनःपुनः । अंतेचवाससांत्यागस्ततःशुद्धाभवेत्तुसा । दद्याच्छक्त्याततोदानपुण्याहेनविशुध्यति । शंख:-रथ्याकर्दमतोयेनष्ठीवनाद्येनवापुनः । नाभेरूनरःस्पृष्टःसद्यःस्त्रानेनशुद्ध्यति । स्मृ त्यर्थसारे-यत्रपुंसःसचैलस्यात्नानंतत्रसुवासिनी । कुर्वीतैवाशिरःस्नानंशिरोरोगीजटीतथा ।
अथामलकलानम् । चंद्रिकायांक्रतुः-षष्ठींचसप्तमींचैवनवमींचत्रयोदशीम् । संक्रांतौरविवारेचस्नानमामलकैस्त्यजेत् । योग याज्ञवल्क्यः -धात्रीफलैरमावास्यासप्तमीनवमीषुच । यःस्खायात्तस्यहीयंतेतेजआयुर्धनंसुताः । व्यास:-श्रीकामःसर्वदास्तानंकुर्वीताम लकैर्नरः । सायणीयेबृहस्पतिः-सर्वकालंतिलखानपुण्यंच्यासोब्रवीन्मुनिः । षट्त्रिंशन्मते-तथासप्तम्यमावास्यासंक्रांतिग्रहसूतिषु ।। धनपुत्रकलत्रार्थीतिलपिष्टनसंस्पृशेत् । प्रयोगपारिजातेबृहदसिष्ठः-आसीनःप्रामुखोभूत्वातैलाभ्यंगसमाचरेत् । व्रतहेमाद्रौमा त्स्ये-तस्मात्कृतोपवासेनखानमभ्यंगपूर्वकम् । वर्जनीयंप्रयत्नेनरूपन्नतत्परंनृप । पानेमाघमाहात्म्ये-उपोष्यैकादशींशुक्लांतैलाभ्यंगः कृतस्तथा । द्वादश्यांप्राग्भवेदेहेतेनव्याघ्रमुखोऽभवत् । अत्र मदीयाश्लोकः-दिग्विष्टिव्यतिपातवैधृतियुगादिष्ववमन्वादिषुश्राद्धजन्मदिने
For Private And Personal