________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
00a3a6SSSSSS
शा अथ वैश्वदेवकालः। तत्रनिरग्निनानित्यश्राद्धोत्तरंसकार्यः। दद्यादहरहःश्राद्धं इत्युक्त्वावैश्वदेवश्चगृह्यग्नौविधिपूर्वकमितिमनुक्तेः। पितृभ्योथमनुष्येभ्योदद्यादहरहजिइतिकात्यायनेनश्राद्धोत्तरंमनुष्ययज्ञोक्तेर्वैश्वदेवोत्तरंनित्यश्राद्धमितिपक्षद्वयंचंद्रोदयेउक्तं । आहिता निनाश्राद्धात्प्राक्कार्यइत्युक्तं मदनरत्ने । श्राद्धांतरेतुवृद्धगौतमः-पितृश्राद्धमकृत्वातुवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छापित णांनोपतिष्ठते । एतदननिकपरम् । श्राद्धात्यागेवकुर्वीतवैश्वदेवंचसाग्निकः । एकादशाहिकमुक्त्वातनद्येतद्विधीयतेइति । एकादशाहिकपदंप्रे तश्राद्धोपलक्षणमिति मदनरत्नेबढचपरिशिष्टे । स्मार्ताग्निरनग्निश्चानौकरणोत्तरं ब्राह्मणविसर्गोत्तरंवाकुर्यात् । आद्यउक्तोहेमाद्री ब्रह्मांडे-वैश्वदेवाहुतेरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादिश्राद्धंकृत्वातुतत्स्मृतम् । भूतयज्ञोबलिः । श्राद्धंप्रक्रम्यमनु:-ततोग हबलिंकुर्यादितिधर्मोव्यवस्थितः । बलिपदंवैश्वदेवोपलक्षणार्थमितितुकर्कः । काकादिबलिपरमितिदिवोदासः। विकिरमित्यन्ये । द्विती यउक्तोहेमाद्रौभविष्ये-पिवृन्संतविधिवद्वलिंदद्याद्विधानतः । वैश्वदेवंततःकुर्यात्पश्चाब्राह्मणवाचनम् । बलियेअग्निदग्धाइतिदी। यमानम् । तृतीयोप्युक्तस्तत्रैव-कृत्वाश्राद्धंमहाबाहोब्राह्मणांश्चविसृज्यच । वैश्वदेवादिकंकर्मततःकुर्यात्नराधिप । एतदनग्निपरम् । यदाश्राद्धपितुःकश्चित्कर्तुमिच्छत्सनग्निमान् । वैश्वदेवंतदाकुर्यानिवृत्तेश्राद्धकर्मणि । वृद्धावादौक्षयेचान्तेमध्येजुह्वतिपार्वणे । एकोद्दिष्टेतथाचां तेवैश्वदेवोविधीयतइतिहेमाद्रौस्मृतिसारात् । मेधातिथिरप्येवं । वृत्तिकृताविसर्जनांतश्राद्धमुक्त्वा उच्छेषणंत्वितिमनुवाक्यो दाहरणाद्वहृचानांश्राद्धांतेएववैश्वदेवः । मध्यपक्षस्तुयच्छाखायामुक्तस्तच्छाखीयपरइतिबोपदेवः । स्मृतिसारे-बलिकारादयोपिबहुस्मृ त्युक्तत्वात्सर्वेषांविसर्जनांतेवैश्वदेवइतिमेनिरे । साग्नितैत्तिरीयाणांतुसर्वत्रादौवैश्वदेवः । पंचयज्ञाश्चादावंतेचेतिसुदर्शनभाष्येदिवोदासी येस्मृतिः-याजुषाःसामगाःपूर्वमध्येश्राद्धंतुबद्दचाः। अथर्वापाकशेषेणवैश्वदेवेविधिःस्मृतः । याजुषसामगौसाग्नी । इतरौनिरग्नी । सर्वशाखि
@REA
For Private And Personal