________________
Shri Mahar del Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
आचाररत्नं
॥९५॥
नामनग्निकानामपिप्रागेवेतिदिवोदासः। तत्रपिंडदानात्पूर्ववैश्वदेवपक्षेभिन्नः । पितृपाकात्समुद्धृत्यवैश्वदेवंकरोतियः । आसुरंतद्भवेच्छ्राद्धं पितृ पाकक्रिया. णांनोपतिष्ठतइतिपैठीनसिस्मृतेः । पितृसंबंधश्चापिंडदानात् । श्राद्धोत्तरंतुश्राद्धशेषेणपाकांतरणच-श्राद्धंनिवर्त्यविधिवद्वैश्वदेवा । दिकंततः । कुर्याद्भिक्षांततोदद्याद्धंतकारादिकंतत इतिपैठीनसिस्मृतेः। द्वितीयस्ततःशब्दःश्राद्धशेषपरइतिहमाद्रिः । नित्यश्रा खंतुश्राद्धशेषेणपाकांतरेणवा । ततोनित्यक्रियांकुर्याद्भोजयेच्चततोऽतिथीन् । पृथक्पाकेननैत्यकमितिहेमाद्रौमार्कडेयपुराणात् । एकादशाहश्राद्धेतपृथक्पाकेनैव । एकोद्दिष्टेतुशेषेणब्राह्मणेभ्यश्चउत्सृजेदितिदेवलोक्तेः । एकोद्दिष्टमहकोद्दिष्टमितिहेमाद्रिः। दार्शवैश्वदेव योरेक पाकइतिकर्कहरिहरौ । तन्न । पित्रर्थनिर्वपेत्याकंवैश्वदेवार्थमेवच । वैश्वदेवोनपित्रर्थनदाशवैश्वदेविकम् । दार्शशब्देनतद्विकृतयो युगादिमन्वादयइतिहेमाद्रिः॥ ॥ ___ अथपाकः। सस्वयंपल्यावाकार्यः। आश्रमधर्मविरोधेनतंडुलान्वाप्रातःपल्यैदद्यात्खयंवाधिश्रयेदिति चंद्रिकायांशंखलिखितोक्तेः।
आपस्तंबः-आर्याप्रयतावैश्वदेवान्नकर्तारइतिछंदोगपरिशिष्टे । पत्नीभूतप्रवचनेयद्यसंनिहिताभवेत् । रजोरागादिनातत्रकथंकुतिया | ज्ञिकाः । महानसेनवाकुर्यात्सवर्णातांप्रवाचयेत् । प्रणवाद्यपिवाकुर्यात्कात्यायनवचोयथा। शातातपः-नैवेद्यार्थपृथग्भांडेलातापत्नीपचेत्तथा। वैश्वदेवार्थमन्यस्मिन्व्यंजनानिपृथक्पृथक् । एकस्मिन्वाप्यशक्तौचेत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथा । विष्णुपदंयजनी योपलक्षणमितिपृथ्वीचंद्रः।माधवीयेपिनारसिंहकौमयोः-पौरुषेणचसूक्तेनततोविष्णुसमर्चयेत् । वैश्वदेवंततःकुर्यादलिकर्मतथैवच।
चंद्रिकामाधवभागवतटीकासुचैवं । इदंबढचभिन्नपरम् । तमेवंवैश्वदेवशेषेणकुर्यान्चास्यशेषेणवैश्वदेवंकुर्यादितिबढचपरिशिष्टात्।। - केचित्सर्वतुपूर्ववदितिमार्कडेयपुराणात् देवयज्ञादीनामेकःपाकइतिहमाद्रिः । मदनरत्नेतुसर्वेषांपृथक्पाकः । पितृयज्ञस्यवापृथक्पाक
seeeeeeeeee686
॥१५॥
1302
For Private And Personal