________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsageri
yanmandir
देवपूजा.
आचाररत्नं ॥ दनंमुस्तासिडकंवृषणंतथा । समभागंतुकर्तव्यंधूपोयममृताह्वयः । तथा-श्रीखंडग्रंथिसहितमगरंसिलकंतथा । मुस्तात/दुर्भूतेशशर्कराचददे
|त्रयम् । इत्येषोऽनंतधूपश्चकथितोदेवसत्तम । तथा-कृष्णागरुसिलकंचवालकंवृषणंतथा । चंदनंतगरंमुस्ताप्रबोधःशर्करान्वितः । तथा॥७६॥
कपूरचंदनंकुष्टमुशीरंसिहकंतथा । ग्रंथिकंवृषणंभीमकुंकुमंगूजनंतथा । हरीतकीतथोशीरंयक्षधूपउदाहृतः । तथा-वृषणंसिहकंबिल्वंश्रीखं डमगरुंतथा । करंचतथामुस्ताशर्करासत्वचंद्विज । इत्येषविजयोधूपःस्वयंदेवेननिर्मितः । वृषणंकस्तूरिकेतिसमयप्रदीपः । कपूरचंदनं मांसीत्वक्पत्रैलालवंगके । अगरंसिलकंधूपंप्राजापत्यंप्रचक्षते । श्रीखंडंतगरंकुष्टंकपूरंसिलकंतथा । महानयस्मृतोधूपःप्रियोदेवस्यसर्वदा । चंद्रि कायांहारीत:-रुहिकाख्यंकणंदारुसिकंसागरुंसितम् । शंखजातीफलश्रीशेधूपानिस्युःप्रियाणिवै । रुहिकामांसी । कणोगुग्गुलविशेषः । दारुदेवदारुः । शंखनखी । नारसिंह-विनामृगमदंधूपेजीवजातंविवर्जयेत् । एतन्नृसिंहान्यपरम् । महिषाख्यंगुग्गुलंयआज्ययुक्तंस
शर्करम् । धूपंददातिराजेंद्रनरसिंहायभक्तिमानितितत्रैवोक्तेः । देव्यादौतस्यवक्ष्यमाणत्वाच । तत्रैव-कृष्णागरुसमुत्थेनधूपेनश्रीधरालयम् । ISTधूपयेद्वैष्णवोयस्तुसमुक्तोनरकार्णवात् । गौतमः-तीर्थकोटिशतधौतोयथाभवतिनिर्मलः । करोतिनिर्मलंदेहंधूपशेषस्तथाहरेः । पाझेMSILधूपंचारात्रिकंविष्णोःकराभ्यांयःप्रविंदते । कुलकोटिंसमुद्धृत्ययातिविष्णोःपरंपदम् ॥ ISIT अथदीपः । नारसिंहे-घृतेनवायतैलेनदीपंप्रज्वालयेन्नरः । अथमहादीपावतहेमाद्रौविष्णुधर्मे–महावर्तिःसदादेयाकृष्ण |
पक्षेविशेषतः । देवस्यदक्षिणेपार्श्वेदेयातैलतुलानृप । पलाष्टकयुतांराजन्वतितत्रप्रकल्पयेत् । महारजनरक्तेनसमग्रेणतुवाससा । वामपार्श्वेतु देवस्यदेयाघृततुलानृप । पलाष्टकयुतांपुण्यांशुक्लांवर्तिचदीपयेत् । वाससातुसमग्रेणसोपवासोजितेंद्रियः । एवंवर्तिद्वयमिदंसकृद्दत्वामहीयते । १ हरिकाख्यति पाठः।
॥७६॥
For Private And Personal