________________
Shri Mabassain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आ
॥३४॥
दितीयकन्छः । अत्रमलवन्निषेधःसमर्थपरः । नजीर्णमलवद्वासाभवेच्चविभवेसतीतियाज्ञवल्क्योक्तेः।वस्तुतस्तुननःस्यान्मलवद्वासाइत्यादौ IS तिलकवि. निषेधश्रुतेः ननग्नःकर्मकुर्वीतेत्यनेनैकवाक्यत्वाचाननेननत्वोक्तेःकर्मकालपरत्वादस्यपुरुषार्थत्वाद्भिन्नवाक्यमेवयुक्तमितिहेमाद्रिः । कौशेय केवलस्यनग्नत्वोक्तेः वासःसहितकौशेयत्वेननग्नत्वम् । भृगुः नग्नोमलिनवस्वःस्यान्नग्नश्चार्द्रपटावृतः । नमोरक्तपटस्तथेतिचंद्रिकायांद्विती यपादेपाठः । सर्वकर्मखासुरकच्छानिषेधमायाज्ञवल्क्यः -जपेहोमेतथादानेदेवेपित्र्येचकर्मणि । बध्नीयान्नासुरीकच्छांशेषेकर्मणिवेच्छया । तल्लक्षणमाहसएव–परिधानादहिःकच्छानिबद्धाह्यासुरीमता । बहिःकच्छातुसंवृतपरिधानवस्त्रांतइतिवर्धमानः। स्मृत्यंतरे-संयोजित दवापियर्वच्छिन्नदतथा । नित्येनैमित्तिकेवापिप्रयत्नेनविवर्जयेत् । अकृत्रिमदर्शवस्त्रप्रशस्तंसर्वकर्मसु । कृष्णभट्टीयेयोमयाज्ञ वल्क्यः -जानुमूलंतुवस्त्रस्यात्रिकच्छंधारयेद्बुधः । मनु:-नाभौचवामकुक्षौचपृष्ठेचैवयथाक्रमम् । वस्त्रप्रावरणंयत्स्यात्तत्रिकच्छमुदाहृतम् । भारते-अन्यदेवभवेद्वासःशयनीयेनराधिप । अन्यद्रथ्यासुदेवानाम यामन्यदेवहि । अन्यचलोकयात्रायामन्यदीश्वरदर्शने । सुमंतुः
अन्यत्स्वानेतथापानेभोजनेचान्यदेवहि । इतिश्रीमन्नारायणभट्टा लक्ष्मणभट्टकृतावाचाररत्नेस्नानोत्तरकृत्यम् ॥ PRIL अथतिलकविचारः। विष्णुस्मृतौबृहन्नारदीयेच यागोदानंजपोहोमःखाध्यायःपितृतर्पणम् । भस्मीभवतितत्सर्वमूर्ध्वपुंडू
विनाकृतम् । पाञकार्तिकमाहात्म्येप्येवम् । इदंयागादिसर्वकर्मोपलक्षणार्थनपरिसंख्यार्थम् । उत्तरार्धेसर्वपदश्रुतेः । अपवित्रेणयजप्तम स्नातनचयद्भुतम् । यच्चशून्यललाटेनतदत्यल्पफलंभवेदित्याश्वलायनोक्तेः । यद्यपिसत्यंशौचमित्यादित्रिपुंड्रेपिवाक्यंतथापितत्क्षत्रियादिप रम् । ऊर्ध्वपुंद्विजःकुर्यात्क्षत्रियस्तुत्रिपुंडूकमितिमाधवीयेविष्णुधर्मोत्तरात् । माधवचंद्रिकास्मृत्यर्थसारादिभित्रिपुंड्रालिख
॥३४॥
१ तथापात्रेइतिपाठः।
For Private And Personal