________________
Shri Mahaviraj Aradhana Kendra
आचाररत्नं
॥ २३ ॥
www.kobatirth.org
Acharya Shri Kailashsageyanmandir
यस्तुविदिक्संमुखएवच । केशान्संस्कुरुते मर्त्योधननाशंसर्विदति ॥ इति श्रीमन्नारायण० लक्ष्मण भट्टकृताचाररत्नेदंतधावनम् ।।
अथाज्यावलोकनम् ॥ मदनपारिजाते ब्राह्मविष्णुपुराणयोः – खमात्मानं घृतेपश्येद्यदीच्छेच्चिरजीवितम् । स्कांदे-आ दौविप्रस्यवरणं कुर्याद्वस्त्रानुलेपनैः । ततः प्रतिष्ठयेत्पात्रं स्वैमैत्रैश्चप्रपूजयेत् । पश्चाद्विप्रायदातव्यंस्वर्णैकेनसमन्वितम् । प्रातराज्यपात्रदानमंत्री हेमाद्रीगोपथब्राह्मणे - आज्यंतेजः समुद्भूतमाज्यंपापहरंपरम् । आज्येनदेवास्तृप्यंतिआज्येलोकाः प्रतिष्ठिताः । भौमांतरिक्षदिव्यादियन्मेक ल्मषमागतम् । सर्वतदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु । अन्यच्च - याऽलक्ष्मीर्यञ्चदौस्स्थ्यंमेसर्वगात्रेष्ववस्थितम् । तत्सर्वंशमयाज्यत्वंलक्ष्मींपु ष्टिंचवर्धय । इति ॥ ॥ अथकुशाः । चंद्रोदयेऽत्रिः - उभयानामिकाभ्यांतुधार्ये दर्भपवित्रके । पवित्र माहमार्कडेयः - चतुर्भिर्द पिंजूलैर्ब्राह्मणस्यपवित्रकम् । एकैकन्यूनमुद्दिष्टंवर्णेवर्णे यथाक्रमम् । यत्तुकात्यायनः - अनंतर्गर्भिणं सायंकौशंद्विदलमेवच । प्रादेशमात्रंवि ज्ञेयं पवित्र्यत्रकुत्रचिदितितद्वैश्यपरंपूर्ववचनादिति पृथ्वी चंद्रः । स्मृत्यर्थसारेतु सर्वेषांवाभवेद्वाभ्यांपवित्र्यत्रकुत्रचिदित्युक्तम् । चंद्रिका यांतु—-सप्तभिर्दर्भपिंजूलैः कुर्याद्ब्राह्मपवित्रकम् । पंचभिःक्षत्रियस्यैव चतुर्भिश्चतथाविशः । द्वाभ्यांशुद्रस्यविहितमितरेषांतथैवचेति । तथाऽनंत |र्गर्भिणमित्यादितुस्थालीपाकपरमित्युक्तम् ॥ ॥ रत्नावल्याम् — प्रथमंलंघयेत्पर्वद्वितीयं तुनलंघयेत् । अग्रपर्वस्थितोदर्भस्तपोवृद्धिकरोहि |सः । मध्येचैवप्रजाकामोमूलेसर्वार्थसाधकः । चंद्रिकायाम् — अंगुलीमूलदेशे तुपवित्रं धारयेद्विजः । राज्ञांद्विपर्वकेचैवविशामग्रेकरस्यतु । र नावल्याम् - यज्ञोपवीतेमौंज्यांचतथाकुशपवित्रके । ब्रह्मग्रंथिंविजानीयादन्यथातुयथारुचि । पवित्रप्रकारस्तत्रैव - अंगुष्ठंघर्षयेद्विद्वा न्तर्जन्यापिपुनः पुनः । ज्ञानमुद्रामधः कुर्यात्पूर्ववद्वंथिबंधनम् । आश्वलायनः – तारेणकुर्याद्रथिं पवित्रस्य द्विजोत्तमः । ग्रंथिरेकांगुलस्तद्वत्त दूर्ध्वयंगुलंमतम् । तारः प्रणवः । भरद्वाजः - अत्रोक्तसंख्यापिंजूलानेकीकृत्यसमंयथा । मूलानिदक्षिणेहस्ते धृत्वाग्राण्यन्यपाणिना । दक्ष
For Private And Personal
आज्याव.
॥ २३ ॥