________________
Shri Meheet jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
यनः-स्नात्वापुडूंमृदाकुर्याद्धुत्वाचैवतुभस्मना । देवानभ्यर्च्यगंधेनसर्वपापापनुत्तये । तत्रविशेषमाहव्यासः-ऊर्ध्वपुंडूंमृदाकुर्यात्रिपुंड्रा तिलकवि. भस्मनातथा । चंदनेनोभयंकुर्यान्नतिर्यग्गोपिचंदनम् । चतुर्विशतिमते-येषुदेशेषुयेविप्रादेवास्तीर्थानिमृत्तिकाः । तत्रतान्नावमन्येतध र्माचाराश्चतत्रये । तिलककरणेविशेषोब्रह्मांडे-अंगुष्ठःपुष्टिदःप्रोक्तोमध्यमायुष्करीभवेत् । अनामिकानदानित्यमुक्तिदाचप्रदेशिनी । एतैरंगुलिभेदैस्तुकारयन्ननखैःस्पृशेत् । तिलकप्रमाणब्रह्मांडेसत्यव्रतस्मृतौच-दशांगुलप्रमाणंतुउत्तमोत्तममुच्यते । नवांगुलंमध्य मंस्थादष्टांगुलमतःपरम् । सप्तषट्पंचभिःपुंडूंमध्यमंत्रिविधंस्मृतम् । चतुस्त्रियंगुलैःपुंडूकनिष्ठंत्रिविधंभवेत् । तिलकाकृतिविशेषोपित त्रैव-वर्तिदीपाकृतिवापिवेणुपत्राकृतितथा। पद्मस्यमुकुलाकारंतथैवकुमुदस्यच । मत्स्यकूर्माकृतिवापिशंखाकारमथापिवा । प्रयोगपारि जाते-निटिलेचैवबाह्वोश्चंदंडवकर्णपल्लवे । हृदयेकमलाकारमुदरेदीपवलिखेत् । वेणुपत्रसमाकारंबाह्वोर्मध्येलिखेत्सुधीः । अधःपृष्ठेस्कंधदे शेलिखेजंबूपलाशवत् । निटिलेललाटे । यत्तुपंचायतनसारेपा -नासामूलंसमारभ्यललाटांतंलिखेन्मृदा । मध्यछिद्रंप्रकर्तव्यंतच्छिद्रं हरिमंदिरमिति । तत्रमूलंमृग्यम् । अत्रकश्चित्-वीक्ष्यादर्शजलेवापियोविदध्यात्प्रयत्नतः । ऊर्ध्वपुंडूमहाभागसयातिपरमांगतिमिति ब्रह्मां डोक्तेर्जलेप्रतिबिंबंदृष्ट्वोर्ध्वपुंड्रंकुर्यादित्याह । तन्मंदम् । नपादुकास्थोनादर्शेनजलेत्ववलोकयन्नितिकृष्णभट्टीये-तिलकप्रकरणेस्मृत्यंत रात् । मयितेजइतिच्छायाखांदृष्ट्वांबुगतांजपेदितियाज्ञवल्क्येनजलेखप्रतिबिंबदर्शनेप्रायश्चित्तोक्तेश्च वाक्यस्यचंद्रिकाधलिखितत्वेननिर्मू || लत्वाच । स्मृतिरत्नावल्यांपृथ्वीचंद्रेचब्राह्म-सदर्भेणतुहस्तेनयःकुर्यात्तिलकंबुधः । आचम्यसविशुद्धयेतदर्भत्यागेनचैवहि । ब्र ह्मांडे-नामान्युच्चार्यविधिनाधारयेदूर्ध्वपुंडूकम् । ललाटेकेशवंविद्यान्नारायणमथोदरे । माधवंहृदयेन्यस्येद्गोविंदकंठकूपके। विष्णुंदक्षिण | ॥३५॥
१ मतःपरमितिपाठः।
ee@RE
For Private And Personal