________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
वैश्वदेव.
॥९७॥
Reseeneteeeeeeeeeeee
। शूद्रलब्धेनवैश्वदेवादिनकार्यम् । आमंशूद्रस्ययत्किंचिच्छ्राधिकंप्रतिगृह्यते । तत्सर्वंभोजनायालंनित्येनैमित्तिकेनचेतिषट्त्रिंशन्मतात् वृद्धपराशरः-जुहुयात्सर्पिषाभ्यक्तंगव्येनपयसापिवा । क्रीतेनगोविकारणतिलतैलेनवापुनः । संप्रोक्ष्यपयसावापिनानक्तंजुहयादपि । अस्नेहायवगोधूमशालयोहवनीयकाः । इति । | वैश्वदेवेनिषिद्धद्रव्यमुक्तंकाशीखंडे-निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् । तैलपक्कंचपक्वान्नंसवैलवणयुक्त्यजेत् ।। आढकींचमसूरांश्चवर्तुलान्बदरांस्तथा । भुक्तशेषंपर्युषितवैश्वदेवेविवर्जयेत् । निष्पावा वल्लाः । आपस्तंबः-नक्षारलवणहोमोविद्यते तथापरान्नसंस्पृष्टस्येति । क्षारलवणमूषरलवणमितिकल्पतरुः । व्यासः-जुहुयात्सर्पिषाभ्यक्तंतैलक्षारविवर्जितम् । क्षाराश्चाग्नेयेतिलमुगाहतेशिव्यंसस्पेगोधूमकोद्रवौ । चीनकंदेवधान्यंचशमीधान्यंतथैक्षवम् । खिन्नधान्यंतथार्षेयंमूलंक्षारगणःस्मृतः । जुहयाव्यंजनक्षारवयं | मन्नंहुताशने । व्यंजननिषेधोहविःपर केवलव्यंजनपरोवा । हविष्यव्यंजनान्वितैःपूर्वोक्तैः । चीनकं कलायः । चतुर्विशतिमतेपयोदधिधृतैःकुर्याद्वैश्वदैवं वेणतु । हस्तेनान्नादिभिःकुर्यादद्भिरंजलिनाजले । अत्रभूसंस्कारादिनभवतीतिवृत्तिःकर्कश्च । मार्कंडेयेसंपूजयेत्ततोवह्निदद्याचाहतयःक्रमात् । हविःपरिमाणमुक्तंपाक । चंद्रोदयेस्मृतिः-उत्तानेनतहस्तेनअंगुष्ठाग्रेणपीडितम् तांगुलिपाणिस्तुवाग्यतोजुहुयाद्धविः । बढुचपरिशिष्टे-नात्रपाकतंत्रंसिद्धहविष्यमधिश्रित्याद्भिःप्रोक्ष्योदगुद्वास्याने प्रत्यग्रदर्भेषुनिधायस व्यपाणितलंहृदयेन्यस्यसकृदवदायजुहुयादतेचपरिसमुह्यपर्युक्ष्यपहनोक्षणेअपिवानकुर्वतीति । शौनक:-त्रिधाविभज्यसिद्धान्नंत्रिःप्रो । १ पाकतंत्रइध्माबर्हिरित्यादि । २ अधित्रित्याग्नेरुपरिकृत्वा ।
९७॥
For Private And Personal