________________
Shri Mah D Aradhana Kendra
आचाररत्नं
॥ ७४ ॥
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
| राभ्यांयज्ञेशमिति । यच्च - तावेव केवलौ श्लाघ्यौयौतत्पूजाकरौकराविति । तत्कथंचिलब्धकरद्वयव्यापारानुवादइतिटोडरानंदः । पुष्पांजल्यादिपरमितिवयम् । पाद्मे - श्यामापितुलसीविष्णोः प्रियागौरीविशेषतः । विष्णुरहस्ये – तुलसींप्राप्ययोनित्यंन करोतिममार्चनम् । तस्याहंप्रतिगृह्णामिन पूजांशतवार्षिकीम् । विष्णुधर्मे – रक्तान्यकालजातानिचैत्यवृक्षोद्भवानिच । श्मशानजातपुष्पाणिनैव देयानिकर्हिचित् । विष्णुः – नोग्रगंधिपुष्पंनागंधिन कंटकिजम् । कंटकिजमपिशुक्लंसुगंधिदद्यात् । नरक्तंदद्यात् । रक्तमपिकुंकुमंजलजंचदद्यादिति । विष्णु रहस्ये - नशुष्कैः पूजयेद्देवं कुसुमैर्नमहीगतैः । नविशीर्णदलैः स्पृष्टैर्नाशुभैर्नाविकासिभिः । अतिगंधीन्यगंधीनिअम्लगंधीनिवर्जयेत् । अविकासिभिरितियेषांविकासोनजातः । येषांतुविकासोत्तरंमुकुलत्वं कमलादीनांतेषांसूर्यएव निषेधइतिवक्ष्यते । भविष्ये – केशकीटापविद्धा निशीर्णपर्युषितानिच । स्वयंपतितपुष्पाणित्यजेदुपहतानिच । मुकुलैर्नार्चयेद्देवमपक्कंननिवेदयेत् । गंधर्वत्यपवित्राणिकुसुमानिविवर्जयेत् । | गंधहीनमपिग्राह्यंपवित्र्यत्कुशादिकम् । तिथ्यालोके मत्स्यसृक्ते- बंधुजीवंचद्रोणंचसरस्वत्यैनदापयेत् । विष्णुधर्मोत्तरे–नगृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । गृहेजातोयः करवीरस्तदुत्थैरित्यर्थइतिपंचायतनसारः । यथाश्रुतमेवतुयुक्तम् । निषिद्धपुष्पा | णिगारुडे–नार्कनोन्मत्तकंकिंचित्तथैवगिरिकर्णिकाम् । नकंटकारिकापुष्पमच्युतायनिवेदयेत् । कुटजंशाल्मलीपुष्पंशिरीषंचजनार्दने । निवेदितंभयंशोकंनिःस्वतांचप्रयच्छति । करानीतंपटानीतंतत्पुष्पंसकलंत्यजेत् । करोवामः । पटोऽधोवस्त्रम् । देवोपरिधृतंयच्च वामहस्तेच |यद्धृतम् । अधोवस्त्रधृतंयञ्चतत्पुष्पंपरिवर्जयेदितिपंचायतनसारात् । विष्णुः – याचितंनिष्फलंपुष्पं क्रयक्रीतंचनिष्फलम् । अस्पृश्यत्वाद्रजस्वलायादेवकार्यनिषेधेसिद्धे । नदेवकार्यकुर्यादितिहारी तोक्तिर्देवार्थपुष्पनैवेद्यादीत्येतदर्थेतिकल्पतरुः । विष्णुधर्मोत्तरेअधोवस्त्रधृतंयच्चजलांतःक्षालितंचयत् । देवतास्तन्नगृह्वंतिपुष्पंनिर्माल्यतांगतम् ।। पर्युषितदिनविचारः । हलायुधे भविष्ये—केशकी -
1
For Private And Personal
CATALAB
देवपूजा.
॥ ७४ ॥