________________
Shi Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एवमग्रेपि। द्वात्रिंशदक्षरानुष्टुप् । चतुश्चत्वारिंशदक्षरात्रिष्टुप्-शलाकाःकारयित्वातोऽभिसृजेदंगुलीयकम् । शुद्धौधायैदिवारात्रंत्रयंसममथापिवा।। आगमत्वन्यथोक्तम्-सोमसूर्याग्निरूपाःस्युर्वर्णालोहत्रयंतथा।रौप्यमिदुःस्मृतोहेमसूर्यस्तामंहुताशनः । लोहभागाःसमुद्दिष्टाःखराद्यक्षरसंख्य या। तैलॊहै कारयेन्मुद्रामसंकलितसंगताम् । अकारादयःषोडश१६खरास्तावतोभागारौप्यस्य । काद्यामांता-पंचविंशतिः२५हेन्नः । यादयःक्षांता दश१०ताम्रस्य । साग्रसहस्रंसंजप्यस्पृष्ट्वातांजुहुयात्ततः । तस्यांसंपातयेन्मंत्रीसर्पिषापूर्वसंख्यया । जपःपूर्वोक्तमातृकामंत्रस्य कं खं गं इत्यादिः । निक्षिप्यकुंभेतांमुद्रामभिषेकोक्तवर्त्मना । आवाह्यपूजयेद्देवीमुपचारैःसमाहितः । अभिषिच्यविनीतायदद्यात्तांमुद्रिकांगुरुः । इयंरक्षाक्षुद्ररोग | विषज्वरविनाशिनी । शारदातिलकेतु-तारताम्रसुवर्णानामर्कषोडशखेंदुभिरित्युक्तम् । खेदवोदश । बोपदेवः-हिंशुमुचप्रमंगोरानीश वेंकेपुगुंबुगो । प्राच्याद्रत्नानिखेटाश्चमध्येमाणिक्यमुष्णगोः । उष्णगुः सूर्यः । हिंशुमित्याद्यक्षरद्वंद्वानिहीरकशुक्रादिग्रहबोधकानि । मंत्र शास्त्रे-अदुरक्तज्ञगुरुभृगुमंदाहिकेतवः । माणिक्यंमौक्तिकंचारुविद्रुमंगारुडंपुनः । पुष्परागंलसद्वर्ज़नीलंगोमेदकंशुभम् । वैडूर्यनवरत्ना निमुद्रांतैःकल्पयेच्छुभाम् । जपहोमादिकंसर्वकुर्यात्पूर्वोक्तवर्मना । योमुद्रांधारयेदेनांतस्यस्युर्वशगाग्रहाः । विन्यासेविशेषोज्योतिषेमाणिक्यमंतस्तरणेनिधेयंवर्जसुमुक्ताविलसत्प्रवालम् । गोमेदकंनिर्मलमिंद्रनीलंवैडूर्यकंपुष्पमतस्तुपाचिः । पूर्वादितःशुक्रशशांकभीमरावर्किके त्विज्यशशांकजानाम् । रत्नानियत्नेनचमुद्रिकायांन्यस्यानिखेटेषुनिजोच्चगेषु ॥ इतिलक्ष्मणभट्टकृताचाररत्नेगुलीयकप्रकरणम् ॥ | अथकुशग्रहणम् । कुशाःकतिविधाःकदाकथंकैाह्या केऽधिकारिणोगृहीतानामहर्मर्यादांचाह स्मृतिचिंतामणौ--अहन्यहनि कर्मार्थकुशोद्धारःप्रशस्यते । तत्रैव-मासिमास्युद्धृताद मासिमास्येवचोदिताः । उत्तरोत्तरमासेषुधर्मविद्भिरसंमताः । षत्रिंशन्मतेमासेनस्यादमावास्याद ग्राह्योनवःस्मृतः । मदनरत्नेशंखमरीची मासेनभस्यमावास्यातस्यांदर्भोच्चयोमतः । अयातयामास्तेदर्भानियो
०र०५
For Private And Personal