________________
Shri Mahavir Jain Aradhana Kendra
आचाररत्नं
॥ २० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कल्पतरुः । अप्सूच्छिष्टता निषेधात्पीत्वापइति नैमित्तिकमाचमनमित्याचारादर्शः । विश्वादर्श आपस्तंवः —–— संध्यार्थे भोजनार्थेवापितृदे वप्रयोजने । शूद्राहृतेननाचामेज पादिहवनेषुच । संवर्तः शूद्राशुच्येक हस्तैश्चदत्ताभिर्नकदाचन । शूद्राहृतजलनिषेधः सर्वकर्मसुज्ञेयः । स्मृत्य र्थसारे-नपादप्रक्षालनशेषेणनाचमनशेषेणनान्युदकशेषेणकर्माणिकुर्यात् । यदि कुर्याद्भूमौज लंस्रावयित्वातत्रांबुपात्रं स्थापयित्वोद्धृत्यकुर्यादिति । आपस्तंब :- नवर्षधारयाचामेन्नप्रदरोद के नाकारणादिति । प्रदरः खयंभिन्नोभूभागः । वसिष्ठः - प्रदरादपिगोतृप्तेराचामेतेति । नेदंकलौ । | गोतृप्तिशिष्टेपयसिशिष्टैराचमनक्रियेतिमाधवी ये कलिवर्ज्येषुपाठात् । स्मृतिसारे - एलालवंग कर्पूरगंधाद्यैर्वासितैर्जलैः । नाचामेदद्भिरुष्णा भिस्तथाशौचावशेषितैः । चंद्रोदये संग्रहे – पात्रावशिष्टंयच्छौ चेपाणिपादावनेजने । भूमौतदंबुनिःस्राव्यशेषेणाचमनंचरेत् । चंद्रिकायां विष्णुस्मृतावप्येवम् । देवजानीये – शौचशेषंपादशेषंपीतशेषंतथैवच । अपेयं तद्विजानीयात्पर्युक्षणकृतिंविना । स्मृत्यर्थसारे - पाद | शौचशिखाकच्छबंध धौतोपवीतकम् । विनाचांतोऽशुचिर्नित्यंबकंठेशिरस्यपि । प्रयोगपारिजाते भृगुः - आच्छन्नदक्षिणांसस्तुनाचामे द्धिकदाचन । अकृत्वापादशैौचंचतिष्ठन्मुक्तशिखोपिवा । विनायज्ञोपवीतेन आचांतोप्यशुचिर्भवेत् । तिष्ठन्नितिजलस्थेतरपरम् । जानोरूर्ध्वजले तिष्ठन्नाचांतः शुचितामियात् । अधस्ताच्छतकृत्वोपिसमाचांतोनशुद्ध्यतीतिविष्णूक्तेः । अधस्ताजान्वोः । चंद्रिकायांविष्णुः —नस्पृ शन्नहसन्जल्पन्नश्वचांडालदर्शने । आचामेदितिशेषः । तत्रैवप्रचेताः - नासमपाद आचामेदिति । स्मृत्यर्थसारे – उपविष्टः समाचामेजानु मात्रादधोजले । तथा — सोपानत्को धृतोष्णीषः पर्यंकासनयानगः । दुर्दशेप्रपदश्चैवनाचामन्शुद्धिमाप्नुयात् । आचांतःकर्मशुद्धः स्यात् तांबूलौषधि जग्धिकृत् । नागदेवाह्निकेयमः – मधुपर्केभोजनांतेसंध्यादौनित्यकर्मणि । आसनस्थोपिचाचामेदन्यत्र कुक्कुटासनः । स्मृत्यर्थसारे| नयज्ञोपवीतमुत्तरीयं चान्यथाकृत्वाचामेत् सम्यग्धृत्वापुनराचामेत् ॥ ॥ यज्ञोपवीतेनष्टेअन्यत्सूत्रवस्त्रंचोपवीयाचामेत् । हारीतः - नजले
For Private And Personal
CREDEREA
आचमन.
॥ २० ॥