________________
Shri Mahni Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
॥९८॥
विश्वेभ्यश्चैवदेवेभ्योबलिमाकाशउत्क्षिपेत् । दिवाचारिम्योनक्तंतुनक्तंचारिभ्यएवच । पृष्ठवास्तुनिकुर्वीतबलिंसर्वानुमूतये । पितृभ्योबलिशेषतुस वैदक्षिणतोहरेत् । शुनांचपतितानांचश्वपचांपापरोगिणाम् । वायसानांकृमीणांचशनकैनिक्षिपेद्भुवि । सायंत्वन्नस्यसिद्धस्सपल्यमंत्रंबलिंहरेत् । वैश्वदेवंहिनामैतत्सायंप्रातर्विधीयते । यजमानतत्पुत्रादीनामसन्निधौपत्नीबलिहरेदितिकल्पतरुः । द्वंद्वंचमुसलोलूखलयोः । मुसलोलूखलेक्षि स्वातत्रैकोबलिरितिसर्वज्ञनारायणः । युक्तंचैतदेवलाघवात् । मुसलोलूखलोद्देश्यत्वात्प्रत्युद्देश्यंबलिक्षेपविधेर्बलिद्वयमितिमेधातिथिः ।। उलूखलइत्येकवचननिर्देशादितरेतरयोगः । द्वंद्वेद्विवचनापत्तेः समाहारद्वंद्वाश्रयणेनमुसलयुक्तमुलूखलमितिवा समासाश्रयणेनमुसलयुक्तमुलूख लमित्येकत्वम् । उच्छीर्षकं शय्याशिरःवास्तुशिरोवा । पादतः शय्यायावास्तोर्वा । पृष्ठवास्तूपरिगृहमितिमेधातिथिः । पश्चाद्गृहकाशी खंडे । निर्णेजनोदकांतंतुपावन्यां (?) यक्ष्मणेर्पयेत् । कात्यायन:-अमुष्यैनमइत्येवंबलिदानविधीयते । स्वधाकारःपितृणांचहंत कारोनृणांकृतः । नारायणवृत्तीतुबलिदानेस्वाहाकारउक्तः । नेत्याशार्कः । शूद्रस्यनमइत्येव । आशार्के-वधाकारेणनिनयेत्पित्र्यंब लिमतःसदा । तदप्येकेनमस्कारंकुर्वतेनेतिगौतमः । तत्रनेत्यर्थः । मार्कडेये-खधानमइतिह्युक्त्वापितृभ्यश्चापिदक्षिणे । हुतावशेषमन्नंवै तोयंदद्याद्यथाविधि । विष्णुपुराणे-तच्छेषमणिकेपृथ्वीपर्जन्याझ्यःक्षिपेत्ततः । द्वारेधातुर्विधातुश्चमध्येचब्रह्मणःक्षिपेत् । गृहस्यपुरुषंचे वदिग्देवानांचमेशृणु । इंद्रायधर्मराजायवरुणायतथेदवे । प्राच्यादिषुबुधोदद्याद्भुतशेषात्मकंबलिम् । प्रागुत्तरेचदिग्भागेधन्वंतरिबलिंबुधः । वायव्यांवायवेदिक्षुसमस्तासुततोदिशम् । ब्रह्मणेचांतरिक्षायवायवेचक्षिपद्धलिम् । विश्वेदेवान्विश्वभूतांस्ततोविश्वपतीन्पितॄन् । यक्ष्माणंचसमुद्दि श्यवलिंदद्यान्नरेश्वर । ततोन्यदन्नमादायभूमिभागेशुचौबुधः । दद्यादशेषभूतेभ्यःखेच्छयातत्समाहितः । देवामनुष्याःपशवोवयांसिसिद्धाश्चयः | क्षोरगदैत्यसंघाः । प्रेताःपिशाचास्तरवःसमस्तायेचान्नमिच्छंतिमयाप्रदत्तम् । पिपीलिकाःकीटपतंगकाघाबुभुक्षिताःकर्मनिबंधबद्धाः । प्रयांतु १ निक्षिपे(लिम् ।
Samसदा । तदप्येकेनमस्कारकुर्वतन लदानवाहाकारउक्तः । नेत्याशी अमुष्यैनमइत्येवंबलिदानामधातिथिः । पश्चानुकालूलाल
For Private And Personal