________________
Shri Male
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
माचाररत्नं नालिकेरंशिरःप्रोक्तंकपालंतुंबकंस्मृतम् । अत्राणिनलिकाशाकंनखानिग्रामशिंबिकाः । चर्माख्यपोइकाशाकंबंताकतिलमुच्यतइति । धर्म - भोजनवि.
सारे-धात्रीफलंभानुवारेश्रीफलंशुक्रवासरे । शमीफलंमंदवारेश्रीकामःपरिवर्जयेत् । गौडनिबंधे-रविवारेचसंक्रांतोषष्ठयावसप्तमी ॥११०॥
|तिथौ । आरोग्यकामस्तुनरोनिंबपत्रंनभक्षयेत् । भारतेदानधर्मे-आज्याहुतिविनाचैवयत्किंचित्परिविष्यते । दुराचारैश्चयद्भुक्तंतंभागं | रक्षसांविदुः । इदंश्राद्धपरमितिकेचित् । IMIL अथपरिवेषणम् । चंद्रोदयगिराः-नीलरक्तेनवस्त्रेणयःपाकःश्रपितोभवेत् । तेनभुक्तेनविप्राणांदिनमेकमभोजनम् । वैद्यः
भक्ष्यंचदक्षिणेपार्थेपेयंलेह्यंचवामतः । हस्तदत्तानिचान्नानिप्रत्यक्षलवणंतथा । मृत्तिकाभक्षणंचैवगोमांसाशनवत्स्मृतम् । हेमाद्रौयमःएकेनपाणिनादत्तंशूद्रादत्तंचयद्भवेत् । पैठीनसिः-लवणंव्यंजनचैवघृतंतैलंतथवच । लेह्यपेयंचविविधंहस्तदत्तंनभक्षयेत् । एतदपवादः स्मृतिरत्नावल्याम्-अपक्कंस्नेहपक्कंचहस्तेनैवप्रदापयेत् । यत्किचिदितरद्भक्ष्यंदादेयंतुयत्नतः । कल्पतरौभविष्ये आयसेनतुपात्रे णयदन्नमुपनीयते । भोक्ताविष्ठासमभुक्तेदाताचनरकंबजेत् । मात्स्येपि-उभाभ्यामपिहस्ताभ्यामाहृत्यपरिवेषयेत् । मनुः-दादेयंशृ तान्नंतुसमस्तव्यंजनानिच । उदकंयच्चपक्वान्नंयोदादातुमिच्छति । सभ्रूणहासुरापश्चसस्तेनोगुरुतल्पगः । काशीखंडे–फाणितंगोरसं चैवलवर्णमधुकानिच । हस्तेनब्राह्मणोदद्यात्कृच्छंचांद्रायणंचरेत् । हेमाद्रौहारीत:-पकौसहोत्थितानांतुभोजनादिसमस्मृतम् । तत्रैववसिष्ठः यद्येकपंक्तौविषमंददातिस्नेहाद्भयाद्वायदिवापिहेतोः । वेदेषुदृष्टामृषिभिश्चगीतांतांब्रह्महत्यांमुनयोवदंति ।
॥११॥ __ परिवेष्टुरुच्छिष्टस्पर्शहारीतः-द्रव्यहस्तस्तुसंस्पृष्टउच्छिष्टवाकदाचन । भूमौनिक्षिप्यतद्रव्यमपःस्पृष्ट्वाततःशुचिः । अद्भिरभ्युक्ष्य | तद्रव्यंपुनरादायदापयेत् । यत्तुमनुः-उच्छिष्टेनतुसंस्पृष्टोद्रव्यहस्तःकथंचन । अनिधायैवतद्रव्यमाचांतःशुद्धिमानुयादिति । आचार
Dadao20DOOOOO9929
For Private And Personal