________________
Shri Maha icin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आचाररत्नं
भोजनवि.
॥१०४
अथभोजनेदिगादिनियमाः । यमः-प्राघुमुखोन्नानि जीतसूर्याभिमुखएवच । ब्राह्म-प्रामुखोद खोवापिखाचांतोवाग्यतः शुचिः । मुंजीतान्नंचतचित्तोचंतर्जानुःसदानरः । यत्तुकौर्मे-योभुक्तवेष्टितशिरायश्चभुङ्क्तेउदअखः । सोपानत्कश्चयोभुलेसर्वविद्यात्तदासुर मिति । तत्रविकल्पइतिकेचित् । भोजनेउदअखत्वादिनिषेधोनिष्कामपरइत्याचारादर्शः । पुत्रिपरइतिवयम् । पुत्रवान्खगृहेनित्यनाश्नी यादुत्तरामुखइतिस्मृतिमंजीवचनात् । प्रयोगपारिजातेस्मृतिमंजर्याम्-पितरौजीववंतीचेन्नाश्नीयादुत्तरामुखः । तयोस्तुजीव वानेकस्तथैवनियमःस्मृतः । विष्णुपुराणे-विशुद्धवदनःप्रीतो जीतनविदिबुखः । मनुः आयुष्यंप्राथुखोभु यशस्वंदक्षिणामुखः । श्रियंप्रत्यङ्मुखोभुतेऋतंभुलेउदङ्मुखः ।आयुषेहितमायुष्यं । श्रियंऋतंचेच्छन्नितिशेषः । सकृदनुष्ठानेनापिफलमितिकेचित् । यावजीवंनियमः। फलायविधीयतइत्यन्ये । कोर्मे-नांतरिक्षेनचाकाशेनचदेवालयादिषु । भुंजीतेतिशेषः । हारीत:-भूमावेवनिदध्यान्नोपरिपात्राणीति । वसिष्ठः-नोत्संगेनभुविनपाणौनाकाशइति । पात्राणिनिदध्यादितिशेषः । भुविकेवलायाम् । अतएवापस्तंबः-नवाविभुंजीतकृतभूमौतु भुजीतेति । कृतत्वंनावोमृत्प्रक्षेपेणेतिकल्पतरुः । कृतायांगोमयादिनासंस्कृतायामितिहरदत्तः॥
मंडलविचारः । मदनरत्नेब्राह्म-अकृत्वामंडलंयेतुभुंजतेऽधमयोनयः । तेषांतुयक्षरक्षांसिहरंत्यन्नस्यतलम् । तत्रैवशंख:आदित्यावसवोरुद्राब्रह्माचैवपितामहः । मंडलान्युपजीवंतितस्मात्कुर्वीतमंडलम् । चतुष्कोणंद्विजाग्र्यस्यत्रिकोणक्षत्रियस्यतु । मंडलाकृतिवैश्य | स्यशूद्रस्याभ्युक्षणंस्मृतम् । मदनपारिजातव्यासः-चतुरस्रंत्रिकोणंचवर्तुलंचार्धचंद्रकम् । कर्तव्यमानुपूर्येणब्राह्मणादिषुमंडलम् । | तत्रैवब्राह्म-मंडलंगोमयेनस्यादथवागौरमृत्स्नया। आचारादर्शबौधायन:-भस्मनावारिणावापिकारयेन्मंडलंततः । अग्निस्मृतीनासंदीभोजनेशस्ताविप्राणांतुकदाचन । यत्तुस्मृत्यर्थसारे प्राणाहुत्यूर्ध्वमुत्क्षिप्यपात्रंयंत्रेविनिक्षिपेदिति तत्क्षत्रियादिपरं श्लोकेविप्रग्रहणादि १ आसंदीलौहंत्रिपदमुपवेशनदीपस्थापनादिसाधनम् ।
SASARAScerseas
For Private And Personal