________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Syanmandir
अत्राधिकारिणआहमनु:-चतुर्णामपिवर्णानांतर्पणंतुभवेत्सदा । वर्णानामितिनकर्मषष्ठी । सवर्णेभ्योजलंदेयंनासवर्णेभ्यएवचेति योगयाज्ञवल्क्येन असवर्णतर्पणनिषेधात्असवर्णपदंहीनपरम्। ब्राह्मणस्त्वन्यवर्णानांनकुर्यात्कर्मकिंचन । कामाल्लोभाद्भयान्मोहात्कृत्वात आतितांबजेदितिब्राह्मेऽसवर्णतर्पणेतजातित्वापत्तिहेतूक्तेः । उत्तमजात्यापत्तेस्त्विष्टत्वादिति मदनपारिजातः। असवर्णःपितातर्फाइति गोविंदराजहरनाथौ । हीनवर्णामातातप्र्येतिगोविंदराजः । शातातपः-तर्पणंतुशुचिःकुर्यात्प्रत्यहंस्नातकोद्विजः । बृहन्नार दीये-कुर्यात्प्रतिदिनंवब्रिह्मयज्ञंचतर्पणम् । इदंनित्यं । प्रत्यहमित्याधुक्तेः।-देवताश्चमुनींश्चैवपितृन्वैयोनतर्पयेत् । देवादीनामृणीभूत्वान रकंसव्रजत्यधइतिहेमाद्री ब्रह्मवैवर्तेअकरणेप्रत्यवायश्रुतेश्च । जीवपितृकस्तुदेवर्षिमनुष्यानेवतर्पयेत् । जीवत्पितृकोप्येतानितिका त्यायनसूत्रात् । अत्रैतानेवेतिनियम्यते । जीवत्पितकस्यवर्णत्वादेवप्राप्तेः । हेमाद्रौचंद्रिकायांयोगयाज्ञवल्क्या -कव्यवाडनलं सोमंयममर्यमणंतथा । अग्निष्वात्तान्सोमपांश्चतथाबर्हिषदःपितॄन् । यदिस्याजीवपितकएतान्दिव्यान्पिहुंस्तथा । येभ्यएवपितादद्यात्तेभ्योवापि प्रदापयेत् । येभ्यइतिसंन्यस्तपतितपितकादिपरंतीर्थपरंवेतिपृथ्वीचंद्रः । अत्र-सपितुःपितृकृत्येषुअधिकारोन विद्यते । नजीवंतमतिक्रम्य किंचिद्दद्यादितिश्रुतिरिति । पित्र्यंजीवत्पितु!क्तमित्यादिस्मृतिभिर्जीवत्पितकस्यसर्वपित्र्यनिषेधे उद्वाहेपुत्रजननइत्यादिवत्प्रतिप्रसवाभावात् मातृमातामहतर्पणनेतिदक्षः । प्रादेशमात्रमुद्धृत्यसलिलंपामुखःसुरान् । उदङ्मनुष्यास्तप्र्येतपितृन्दक्षिणतस्तथा । उदक उद खः । दक्षिणतो दक्षिणामुखः । बौधायन:-अनुतीर्थमपउपसिंचंतीति देवानांदेवेनऋषीणामाणपितॄणांपित्र्येणेत्यर्थः । समाख्यायाअनन्यार्थ त्वात् । अपराविष्णुसमुच्चये-प्राजापत्येनतीर्थेनमनुष्यास्तर्पयेत्पृथकू । वृद्धपराशरः-दक्षिणजानुभूलग्नोदेवेभ्यःसेचयेजलम् ।। पुलस्त्यः -मनुष्यतर्पणकुर्वन्नकंचिजानुपातयेत् । पितृतर्पणप्रक्रम्यवृद्धपराशर:-भूलग्नसव्यजानुश्चदक्षिणायकुशेनच । तपेयेदिति
0000000Searera020
For Private And Personal