________________
Shri Mahari dan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
तर्पण
आचाररत्नं
शवायजुरेकंवासामाभिव्याहरेद्भूर्भुवःस्वःसत्यंतषःश्रद्धायांजुहोमीतिचैतत्तनैवचास्यैतदहःखाध्याय उपात्तोभवतीति । एष्वेवाल्पपाठोनान्यानध्या
येष्विति माधवप्रयोगपारिजातौ । अनध्यायांतरेष्वपीतिचंद्रिकामदनरत्नमदनपारिजाताः । अनध्यायेष्वल्पंपर्वण्यल्पतरंपठे दितिदेवजानीये ॥ ॥ पंचयज्ञाकरणप्रायश्चित्तमाहदक्षः-अनिवर्त्यमहायज्ञान्योभुक्तेप्रत्यहंगृही । अनातुरःसतिधनेस | कृच्छ्रार्धेनशुद्ध्यति । बौधायनः-एतेभ्यःपंचयज्ञेभ्योयोकोपितुहीयते । मनखत्याहुतिस्तत्रप्रायश्चित्तंविधीयते । व्यहवापिन्यहंवापि प्रमादादकृतेषुतु । तिस्रस्तंतुमतीर्तुत्वाचतस्रोवारुणीजेपेत् । दशाहद्वादशाहंवाविनिवृत्तेषुसर्वतः । चतस्रोवारुणीर्तुत्वाकार्यस्तांतुमतश्वरुः ।। तथा-अकृत्वापंचयज्ञांस्तुभुक्त्वाचांद्रायणंचरेत् । उज्वलायांतुभोजनोत्तरंनब्रह्मयज्ञः किंतूपवासःप्रायश्चित्तमेवकार्यमित्युक्तम् ॥. ॥ अथतर्पणम् । तस्यमुख्यकालोमध्याह्नएव । कात्यायनादिसूत्रेषुमाध्याहिकप्रकरणेपाठात् । यत्तु–प्रहराभ्यंतरेपुत्रःपित्रेदद्याजला
अलीन् । द्वितीयेतुपयोज्ञेयंतृतीयेजलमेवच । चतुर्थेशोणितंज्ञेयमितिधर्मविदोविदुरिति । तत्काम्यपरम् । नित्यस्यसायंकालावधिकत्वात् । Kा यत्तुतर्पणंप्रकृत्य-तस्मात्सदैवकर्तव्यमकुर्वन्महतैनसा । युज्यतेब्राह्मणःकुर्वन्विश्वमेतद्विभतिसइति । तत्रसदेतियावज्जीवन्यायेनविहितमध्याह्न | Toll परम् । यत्तुप्रातःलातेनोदयात्पूर्वकृततर्पणेनमध्याह्नस्नानाभावेपिपुनस्तर्पणकार्यम् । अहःकालिकतर्पणस्यावश्यकत्वात् । उदयोत्तरप्रातस्तर्पण
करणेतेनैवनिर्वाहान्नपुनस्तर्पणम् । वैधस्त्रानपक्षेतुपुनःकरणमितिवाचस्पतिराचारचंद्रोदयश्च । तन्न । उदयात्पूर्वतर्पणेविध्यभावात् । स्नानप्रकरणपाठादावृत्तिरितिचेत्ततीयस्त्रानेप्यावृत्त्यापत्तेः । मध्याह्नसंध्यावृत्त्यापत्तेश्च । वसिष्ठः-जपित्वैवंततःकुर्यादेवर्षिपितृतर्पणम् । तर्पणस्यब्रह्मयज्ञानंतर्यप्रातह)मोत्तरंब्रह्मयज्ञपक्षइतिचंद्रिका । वृद्धपराशरेणतुमध्याह्नसंध्योत्तरतर्पणमुक्तं-उपास्यविधिवत्संध्यामुपस्था यचभास्करम् । गायत्रीशक्तितोजप्त्वातर्पयेदेवताःपितॄन् ॥ ॥
टटटट
For Private And Personal