________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
3
आचाररत्न सैंधवंचैवलवणेपरमाते । प्रत्यक्षेअपितेग्राह्येनिषेधस्त्वन्यगोचरः। हेमाद्रौब्रह्मांडे-सैंधवंलवणंयच्चतथामानससंभवम् । पवित्रेपरमे भोजनवि.
ह्येतेप्रत्यक्षेअपिनित्यशः । देवल:-नभुंजीताघृतंनियंगृहस्थोभोजनंखयम् । पवित्रमथहृद्यंचसर्पिराहरघापहम् । ब्राह्मे-यस्तुपाणि ॥११३॥
तलेभुङ्क्तेयश्चफूत्कारसंयुतम् । प्रस्तांगुलिभिर्यश्चतस्यगोमांसवच्चतत् । हस्त्यश्वरथयानोष्ट्रमास्थितोनैवभक्षयेत् । श्मशानाभ्यंतरस्थोवादे वालयगतोपिवा । शयनस्थोनभुंजीतनपाणिस्थंनचासने। तत्रैव नावासानाशिरानचायज्ञोपवीतवान् । नप्रसारितपादस्तुपादारोपि तपाणिमान् । नावसक्थिकसंस्थश्चनचपर्यकिकास्थितः । नवेष्टितशिराश्चापिनोत्संगकृतभाजनः । नचर्मोपरिसंस्थश्चचर्मवेष्टितपार्थवान् । भारते-निषण्णश्चापिखादेतनतुगच्छन्कदाचन । क्षत्रियविशेषस्तत्रैव-क्षत्रियःप्रावृतशिरा जीतासन्नशस्त्रभृदिति । अन्नस्य जन्मकालुष्यंदुष्पक्तिंचनकुत्सयेत् । ग्रासशेषंचनाश्नीयात्पीतशेषंपिबेन्नतु । शाकमूलफलेक्ष्वादिदंतच्छेदैर्नभक्षयेत् । संवपेन्नान्नमन्नेन विक्षि | संपात्रसंस्थितम् । बहूनां जतांमध्ये नाश्नीयात्त्वरयान्वितः । वृथानविकिरदन्नंनोच्छिष्टंतुघृतंत्यजेत् । तिलकल्कंजलंक्षीरंदधिक्षौद्रंघृतानिच । नत्यजेदर्धजग्धानिसक्तंश्चाथकदाचन । संवपेद्राशीकुर्यात् । त्रिकांडमंडन:-शिरोवेष्टयतुयोभुङ्क्तेयोभुक्तेदक्षिणामुखः । वामपादेकर न्यस्यतद्वैरक्षांसिगच्छति ।
भोजनकालेस्पर्शास्पर्शे । शुद्धितत्वेवृद्धशातातपः-यदाभोजनकालेतुअशुचिर्भवतिद्विजः । भूमौनिक्षिप्यतंग्रासंस्नात्वाविप्रो विशुध्यति । भक्षयित्वातुतंग्रासमहोरात्रेणशुध्यति । अशित्वासर्वमेवान्नंत्रिरात्रेणविशुध्यति । अशुचिपदननानाईमात्रपरंखानविधिवैय •पत्तेरित्युक्तम् । तत्रैवमार्कंडेये—अंगुलिंचोद्धरेद्यस्तुगोमांसाशनवत्स्मृतम् । अत्रिः-मुखेनचान्नमश्नातितुल्यंगोमांसभक्षणैः ।।
॥११३॥ Re! मुखेनगवादिवत् । चंद्रिकायांवृद्धमनु:-नपिबेन्नचभुंजीतद्विजःसव्येनपाणिना । नैकहस्तेनचजलंशूद्रेणावर्जितंपिबेत् । पीत्वावशेषितं
292029290920
For Private And Personal