________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
थाचाररत्न
परिभाषा.
कात्यायन:-पापिष्ठदुर्भगंमंधनग्नमुत्कृत्तनासिकम् । प्रातरुत्थाययःपश्येत्तत्कलेरुपलक्षणम् । नग्नंबालभिन्नम् । दुष्टत्वात् । इतिश्रीलक्ष्म णभट्टकृतेआचाररत्नेप्रातःस्मरणम् ॥
अथबहिर्विहारः॥प्रयोगपारिजातेशौनकः-ग्रामादहिःसमागत्यमलमूत्रेसमुत्सृजेत् । पराशरः-ग्रामाद्धनुःशतंगच्छेन्नगरा चचतुर्गुणम् । धनुर्द्विपदमितिकेचित् । चतुररत्नीतिस्मृत्यर्थसारे । माधवीयेविष्णुपुराणे-नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकंभुवः । दूरादावसथान्मूत्रपुरीषंचसमाचरेत् । मनुरपि-दूरादावसथान्मूत्रंदूरात्पादावनेजनम् । उच्छिष्टान्ननिषेकंचदूरादेवसमुच्चरेत् । दिनपर | मिदम् । रात्रौमूत्रपुरीषेतुहाभ्याशेसमाचरेदितिसंग्रहादितिचंद्रोदयः । देवल:-विण्मूत्राद्याचरेन्नित्यंसंध्यासुपरिवर्जयेत् । एतन्निरु
द्धतरपरम् । नवगंधारयेन्नोपरुद्धःक्रियांकुर्यादितिगौतमोक्तेः । विष्णुः ब्राह्ममुहूर्तेमूत्रपुरीपोत्सर्गकुर्यादिति । स्वापादौनिमित्तेआचम्य मूत्रपुरीषेकुर्यादित्युक्तंचंद्रिकायाम् । प्रयोगपारिजातेदक्षः-उभेमूत्रपुरीषेतुपूर्वमादायमृत्तिकाम् । आददानश्चवैपश्चात्सचैलोजल|माविशेत् । नचप्रबोनचोत्तिष्ठन्नाशुचिर्नलपन्द्विजः । क्रमादग्न्यादिवास्वंतदिङ्मुखोनाहरेन्मृदम् । हलायुधे-अष्टांगुलंखनित्वाचद्वादशांगु लमेववा । तदधोमृत्तिकाग्राह्यासर्वत्रैवविचक्षणैः । चाच्चतुरंगुलम् । यत्तु-विनालोहंविनाकाष्ठंमृत्तिकायनचोद्धृता । विष्ठानुलेपनंतस्यपुनः लानेनशुद्ध्यतीत्याचारचंद्रोदयेवचनंतन्निर्मूलम् । सायणीयेमरीचिः-विप्रेशुक्लातुमृच्छौचेरक्ताक्षत्रेविधीयते । हारिद्रवर्णावैश्येतुशूद्रे कृष्णेतिनिर्दिशेत् । कौमुद्यांकश्यपः-कृष्णास्त्रीशूद्रयोस्तथेत्याह । मनुः यस्मिन्देशेतुयत्तोयंयाचयत्रैवमृत्तिका। सैवतत्रप्रशस्तास्या
१ चांधनग्नइतिपाठः। २ तत्प्रायश्चित्तमाह-कर्कोटकस्यनागस्येतिश्लोकंपटेदितिस्मातकुतूहले। ३ छंदोविरहितोनमइतिवेदविरहितोब्राह्मणइत्यर्थइतितत्रैव । ४ गृहेशौचस्थलाभावे-मूत्रोचारविसर्गवागृहेकुर्याच्छुचिस्थलेइतिस्मरणात् । ज्योतिषग्रंथेपिगृहेमूत्रपुरीषस्थाननियमादितिशेषकृतआहिके।
For Private And Personal