________________
Shri Mane
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaminifyanmandir
आचाररत्नं
॥११७॥
स्वगृहेवापिमातृवगोदेवविप्राणांगुरूजाचदुदशिराः ।।
शयनविचारः। हारीत:-नसंधिवेलायांशयीतनननोनाशुचिर्नप्रगेनोचैर्निशायांभाषेतेति । प्रोप्रातः । अतएवपृथ्वीचंद्रोदयेस्मा भोजनवि. त्यंतरे-आसनंशयनयानंजायापत्यंकमंडलुम् । शुचीन्यात्मनएतानिपरेषामशुचीनितु । कौम-अश्रद्धोऽशुचिःशयितःखाध्यायंस्त्रानभोज नम् । बहिनिष्क्रमणंचैवनकुर्वीतकदाचन । नवीजयेच्चवस्त्रेणनदेवायतनेखपेत् । चंद्रिकायांगोभिल:-स्नातकःस्वापकालेवैणवंदंड मुपनिदधातीति । स्वप्यादित्यनुवृत्तौशंखलिखितौ-नदीर्णायांखटायांनान्यसेवितायामनभ्युक्ष्यनभूतग्रहायतनेनश्मशानवृक्षच्छायासु नपर्वणिरमसोत्सवेचेति । पर्वणिप्रतिपत्रांचदश्योःसंधौ । रभसोत्सवेपुत्रजन्मादौ । हारीत:-नप्रत्यक्तिर्यगुदशिराःकोणशिराःपश्चिम शिराउत्तरशिराश्चेति । मार्कडेये-प्राशिरःशयनेविंद्याद्धनमायुश्चदक्षिणे । पश्चिमेप्रबलांचिंताहानिमृत्यूतथोत्तरे । शून्यालयश्मशा नेचपथिवृक्षेचतुष्पथे । महादेवगृहेवापिमातवेश्मनिनस्वपेत् । नयक्षनागायतनेस्कंदस्यायतनेतथा । कूलच्छायासुचतथाशर्करालोष्ठपां सुषु । नवपेचतथाद:विनादीक्षांकथंचन । धान्यगोदेवविप्राणांगुरूणांचतथोपरि । नाकाशेसर्वतःशून्येनचचैत्यद्रुमेतथा । गायः-ख गृहेप्राक्शिराःशेतेश्वाशुवैदक्षिणाशिराः । प्रत्यक्शराःप्रवासेतुनकदाचिदुदक्शिराः । भारते-शय्यार्धतस्पचाप्यत्रस्त्रीपूर्वमधितिष्ठति । तद्दक्षिणेशयीतेति । उशना-नतैलेनाभ्यक्तशिराःस्वपेदिति । पैठीनसिः-नादीक्षितःकृष्णचर्मणिसुप्यादिति । आपस्तंबःसदानिशायांदारान्प्रत्यलंकुर्वीतेति । विष्णुपुराणे-शुचौदेशेविविक्तेतुगोमयेनोपलेपिते । प्रागुदक्प्रवणेचैवसंविशेत्तुसदाबुधः । मंग ल्यपूर्णकुंभचशिरोदेशेनिधायतु । वैदिकैर्गारुडैमत्रैरक्षांकृत्वावपेत्ततः । हारीत:-क्षालितचरणःसर्वतोरक्षांकृत्वोदकपूर्णघादिमंगलोपे ।
॥११७॥ तआत्माभिरुचितामनुपहतांसुत्रामाणमितिपठन्शय्यामधिष्ठायरात्रिसूक्तंजत्वाविष्णुनमस्कृत्य । सर्पापसर्पभद्रंतेदूरंगच्छमहाविष । जनमेजयस्य यज्ञातेआस्तीकवचनंस्मर । आस्तीकवचनंश्रुत्वायःसोननिवर्तते । शतधाभिद्यतेर्निशिंशवृक्षफलंयथा । इत्येतच्छोकद्वयंजत्वेष्टदेवतांस्मृत्वा
For Private And Personal