________________
Shri Mabes Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
म. सानं.
आचाररत्नं पिनित्यधर्माइतिमाधवीये । ग्रहणनिमित्तस्त्रानेपि-गंगास्त्रानंप्रकुर्वीतग्रहणेचंद्रसूर्ययोः । महानदीषुचान्यासुस्वानंकुर्याद्यथाविधीतिभार ॥५६॥
तात् धर्मप्राप्तिः । अनेकेषांस्वानानामेककालपातेनित्यनैमित्तिककाम्यानामुत्तरोत्तरेणपूर्वपूर्वस्यप्रसंगसिद्धिरन्येषांतंत्रता ॥ II अथरलाननिमित्तानि ॥ मदीयाःश्लोकाः-शैवान्पाशुपतास्तथाचितिखरांश्चारलोकयतान्कैवर्ताजरकानटोष्ट्रबुरुडान्भिल्लानुदक्याशु
नः । यूपंधीवरसूतिगृध्रपतितान्शूद्रान्वृकान्नास्तिकानस्थ्यादैशवकाकसूकरशिवागोमायुमबैडकान् । व्यंगवानरविडालदीपिकादीपतैलचितिधूम नीलिकाः । अश्वकुक्कुरवराहदेवलान्साविकाशुचिमदिष्णुदाहकान् । स्पृष्ट्वादुःस्वप्नवांतेषुविरक्तक्षुरमैथुने । श्मशानाक्रांत्यजीर्णेषुनायादभ्युदया |स्तगे । शैवपाशुपतयोरनधिकारिणोःस्नानमितिमदनपारिजातः । श्रोत्रियादीनांसाक्षिनिषेधवद्दोषाभावेपिवाचनिकंस्नानमित्यपि सएव । लोकायतो बौद्धः । उदक्या रजस्वला । विकर्मस्थशूद्रस्पर्शस्नाननशूद्रमात्रस्य । विकर्मस्थान्द्विजान्शूद्रान्सवासाजलमाविशेदिति हारीतोक्ने श्च । शूद्रोच्छिष्टंद्विजःस्पृष्ट्वाउच्छिष्टंशूद्रमेववा । शुचिमप्यवगुदैनंसवासाजलमाविशेदितिचंद्रिकायांव्यासोक्तेश्च । एतच्चकर्मकाले। अखाद्याहुतिःसास्याच्द्रसंस्पर्शदूषितेतिवचनात्-द्वावप्यंत्यांत्यजौस्पृष्ठासवासाजलमाविशेत् । अन्येष्वाचमनंप्रोक्तंक्रियायांखानमाचरे दिति पराशरोक्तेश्च । मदनपारिजाते-अंसजाम्लेच्छशबरादयइतिकुलकभः । अंत्यजांचाहविज्ञानेश्वरीयें गिरा:-चंडा लश्वपचक्षत्तासूतोवैदेहकस्तथा । मागधायोगवौचैवसप्तैतेंत्यावसायिनः । पराशरस्त्वन्यानाह-रजकश्चर्मकारश्चनटोबुरुडएवच । कैवर्तमे दभिल्लाश्चसप्तैतेत्वंत्यजाःस्मृताः । यत्तु रजकादिस्पर्शआचमनमुक्तंतच्छिरोभिन्नांगस्पर्शे । शिरःस्पर्शस्त्रानमिति प्रायश्चित्तशूलपाणिः । |शिरःपदंनाभेरू गोपलक्षणमिति चंद्रिका । अस्थिनरस्यैव । नारस्पृष्ट्वास्थिसस्नेहमितिमनूक्तेः । इदंद्विजास्थिविषयम् । अन्यस्मिंस्तु | स्निग्धेत्रिरात्रमस्निग्धेत्वहोरात्रमितिविज्ञानेश्वरादयः । अमानुषेत्वस्थनि विष्णुः-भक्ष्यवयंपंचनखंशवंतदस्थिचस्पृष्ट्वापूर्ववद्वस्त्रंखयं
सरceecreEEeee
For Private And Personal