________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरपालिकामा
तएणं से भगवं जम्बू जायसड्ढे जाव पज्जुवासमाणे एवं वयासीउवंगाणं भंते ! समणेणं जाव संपत्तेणं के अढे पण्णते ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पण्णत्ता, तं जहानिरयावलियाओ १, कप्पवडिंसियाओ २, पुफियाओ ३, पुष्फचूलियाओ ४, वहिदसाओ ५ ॥५॥
छायाततः खलु भदन्त ! स भगवान् जम्बूः जातश्रद्धः यावत् पर्युपासीनः एवमवादीत्-उपाङ्गानां भदन्त ! श्रमणेन यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? । एवं खलु जम्बूः ! श्रमणेन भगवता यावत्सम्माप्तेन एवम् उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, तद्यथा-निरयावलिकाः (१) कल्पावतंसिकाः (२) पुष्पिताः (३) पुष्पचूलिकाः (४) वहिदशाः (५) ॥५॥
टीका'तएणंसे' इत्यादि-ततः खलु-निश्चयेन सः असौ भगवान् अपूर्वसम्यक्त्वशीलसमाराधनयशोवान् जम्बूः-जातश्रद्धा उत्पन्नमश्वेच्छः, यावच्छब्देन-जातसंशयः उद्भूतसंदेहः, जातकुतूहला उत्पन्नौत्सुक्यः, इति साहो बोध्यः, - 'तएणसे' इत्यादि, . उसके बाद श्री आर्य जम्बू अनगार जो जिज्ञासु थे, जिनमें श्रद्धा थी और जिन्हें जिज्ञासाके कारण कौतूहल (उत्सुकता) हुआ था। श्रद्धा उत्पन्न हुई, संशय उत्पन्न हुआ और कौतूहल हुआ। जिन्हें भली भांति श्रद्धा थी, भली भाँति संशय था ओर भली भाँति कौतूहल था, खडे होकर जहाँ श्री आर्यसुधर्मा स्वामी थे, वहाँ गये । वहाँ जाकर श्री आर्यसुधर्माको अपने दक्षिण तरफसे अंजलिपुट (दोनों हाथ) को
__ 'तएणसे' या.
ત્યાર પછી શ્રી આર્ય જંબુસ્વામી કે જે જીજ્ઞાસુ હતા, જેને સારી રીતે શ્રદ્ધા હતી, સંશય પણ સારી રીતે હતા, અને કુતુહલ પણ સારી રીતે થયું હતું તે ઉભા થઈને જ્યાં શ્રી આર્ય સુધર્મા સ્વામી હતા ત્યાં ગયા. ત્યાં જઈને શ્રી આર્ય સુધર્માને પિતાની જમણી બાજુએથી અંજલીપુટ (બે હાથ) ઘુમાવવા શરૂ કરી ત્રણ વાર પ્રદક્ષિણા
For Private and Personal Use Only