________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकामा 'कनके' त्यादि-कनकस्य सुवर्णस्य पुलका खण्डम् , तस्य निकष:शाणनिघृष्टरेखा, 'पद्म'-शब्देन पद्मकिञ्जल्कं गृह्यते, पद्म पद्मकिञ्जल्लं च, तद्वद् गौरः, इति । यद्वा-कनकस्य सुवर्णस्य पुलका सारो वर्णातिशयस्तत्पधानो यो निकषः शाणनिघृष्टसुवर्णरेखा तस्य यत पक्ष्म बहुलत्वं तद्वद गौर:शाणनिघृष्टानेकसुवर्णरेखावच्चाकचिक्ययुक्तगौरशरीरः, 'उग्रतपा 'इति-उग्रं= विशुद्धं प्रवृद्धपरिणामत्वात्पारणादौ विचित्राभिग्रहत्वाच्च अप्रधृष्यमनशनादि द्वादशविधं तपो यस्य स तथा, तीव्रतपोधारीत्यर्थः । 'तप्ततपा 'इति-येन तपसा ज्ञानावरणीयाद्यष्टकर्म भस्मीभवति तादृशं तपस्तप्तं येन स तथा, कर्म निर्जरणार्थतपस्यावान् । 'दीप्ततपाः' इति-दीप्तं-जाज्वल्यमानं तपो यस्य स तथा वह्निरिव कर्मवनदाहकत्वेन, ज्वलत्तेजस्वीत्यर्थः, उदारः सकलजीवैः सह मैत्रीभावात् , 'घोर' इति-परीषहोपसर्गकषायशत्रुप्रणाशविधौ भयानकः, 'घोरव्रत' इति-घोरं-कातरैर्दुश्चरं व्रत-सम्यक्त्वशीलादिकं यस्य स तथा, 'संक्षिप्तविपुले' त्यादि-संक्षिप्ता शरीरान्तर्गतत्वेन सङ्कुचिता विपुला विशाला अनेकयोजनपरिमितक्षेत्रगतवस्तुभस्मीकरणसमर्थाऽपि, तेजोलेश्या विशिष्टतपोजनितलब्धिविशेषसमुत्पन्नतेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्य:-शरीरान्तीनतेजोलेश्यावान् । एवं गुणगणसमेतो 'जम्बूस्वामी' आर्य
कसौटी पर घिसी हुई स्वर्ण रेखाके समान, तथा कमल-केशरके समान गौर वर्ण थे। उग्र तपस्वी थे। तीव्र तपके करनेवाले देदीप्यमान तपोधारी थे । षट्कायोंके रक्षक होनेसे उदार थे, और परीषहोपसर्ग-कषाय-रूप शत्रुके विजय करनेमें भयानक अर्थात् वीर थे। घोरखतवाले थे अर्थात् कठिन व्रतके पालक थे।
तपके प्रभावसे उत्पन्न होने वाली और अनेक योजन विस्तृत (लम्बे-चौडे) क्षेत्रमें रही हुई वस्तुको भस्म करने वाली अन्तर्जालारूप लब्धिको तेजोलेश्या' कहते हैं, उसको संक्षिप्त करनेवाले, अर्थात् गुप्तरूपसे रखनेवाले थे। इस तरह गुणके
કસોટી ઉપર ઘસેલી સુવર્ણ રેખા સમાન તથા કમલ-કેશર સમાન જેને ગૌર વર્ણ હતો, ઉગ્ર તપસ્વી હતા. તીવ્ર તપ કરવાવાળા દેદીપ્યમાન તપોધારી હતા છ કાયોના રક્ષક હોવાથી ઉદાર હતા, પરિષહ ઉપસર્ગ કષાયરૂપ શત્રુને વિજય ४२वामा लयान अर्थात् वीर (18) तl. S प्रतधारी उता.. मथात् 802 વ્રતનું પાલન કરતા હતા.
તપના પ્રભાવથી ઉત્પન્ન થવાવાળી અને અનેક જન વિસ્તારના ક્ષેત્રમાં રહેલી વસ્તુને ભસ્મ કરવાવાળી અંતર્વાલા રૂપ લબ્ધિને તેજલેશ્યા કહે છે. તેને સંક્ષિપ્ત કરવાવાળા અર્થાત ગ્રસ્તરપમાં રાખવાવાળા હતા. આવી રીતે ગણના
For Private and Personal Use Only