________________
५१८
षड्दर्शन समुच्चय भाग - २, श्लोक - ५०, जैनदर्शन
તે જ રીતે પદ્મરાગવગેરે મણિઓનો પ્રકાશ પણ અનુષ્કાશીત છે. આમ અંધકાર, છાયા, આતપ, ઉદ્યોતવગેરે મૂર્ત (એવા પુદ્ગલદ્રવ્ય)ના વિકારો છે. આ રીતે પુદ્ગલોની સિદ્ધિ થાય છે. આ પ્રમાણે અજીવતત્ત્વનું વર્ણન પૂર્ણ થયું. . वे पुश्यतत्पने छ. सतप्रशस्तनापुताने पुश्य उपाय छे. तीर्थ.5२, यता, સ્વર્ગ વગેરે પ્રશસ્તપદો સુધી પહોંચાડનાર કર્મપુદ્ગલ પુણ્ય કહેવાય છે. તે કર્મપુદ્ગલ જીવની સાથે સંબદ્ધ રહે છે. ૪૮-૪૯
अथ पापास्रवतत्त्वे व्याख्याति । હવે પાપ અને આશ્રવતત્ત્વની વ્યાખ્યા કરે છે.
पापं तद्विपरीतं तु, मिथ्यात्वाद्यास्तु हेतवः ।
ये बन्धस्य स विज्ञेय, आस्रवो जिनशासने ।।५०।। શ્લોકાર્થ : પુણ્યથી વિપરીત અપ્રશસ્તકર્મયુગલને પાપ કહેવાય છે અને જૈનશાસનમાં કર્મબંધના કારણ મિથ્યાત્વઆદિને આશ્રવ કહેવાય છે તે જાણવું.
व्याख्या-तुर्भिन्नक्रमे, पापं तु तस्मात्पुण्याद्विपरीतम्, नरकादिफलनिर्वर्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः । इह च वक्ष्यमाणबन्धतत्त्वान्तर्भूतयोरपि पुण्यपापयोः पृथग्निर्देशः पुण्यपापविषयनानाविधपरमतभेदनिरासार्थः । परमतानि चामूनि-केषांचित्तैर्थिकानामयं प्रवादः पुण्यमेवैकमस्ति, न पापम् । अन्ये त्वाहुः पापमेवैकमस्ति न पुण्यम् । अपरे तु वदन्ति उभयमप्यन्योन्यानुविद्धस्वरूपं मेचकमणिकल्पं सन्मिश्रसुखदुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्त्विति । अन्ये पुनराहुः । मूलतः कर्मैव नास्ति स्वभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्च इति । तदेतानि निखिलानि मतानि न सम्यगिति मन्तव्यानि यतः सुखदुःखे विविक्ते एवोभे सर्वैरनुभूयेते, ततस्तत्कारणभूते पुण्यपापे अपि स्वतन्त्रे एवोभे अङ्गीकर्तव्ये, न पुनरेकतरं तवयं वा तन्मिश्रमिति । अथ कर्माभाववादिनो नास्तिका वेदान्तिनश्च वदन्ति, ननु पुण्यपापे नभोम्भोजनिभे एव मन्तव्ये, न पुनः सद्भुते, कुतः पुनस्तयोः फलभोगस्थाने स्वर्गनरकाविति चेत् ?, उच्यते, पुण्यपापयोरभावे सुखदुःखयोर्निर्हेतुकत्वादनुत्पाद एव स्यात्, स च प्रत्यक्षविरुद्धः, तथाहि-मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्तो, अपरे पुनस्तत्प्रेष्यभावमाबिभ्राणाः, एके च लक्षकुक्षिभरयः, अन्ये तु