Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 527
________________ षड्दर्शन समुचय, भाग - २, परिशिष्ट- ६, षड्दर्शन निर्णय अत एव नामादिकदाग्रहं मुक्त्वा गुणोत्कीर्तनद्वारेणैव देवगुरुधर्मतत्त्वानि सवैरपि तत्त्वज्ञैः प्रमाणीकृतानि । तद्यथा - वीतरागः परमात्मस्वरूपो भगवान् अर्हन् श्रीसर्वज्ञो देवः । 'ज्ञानतपोभ्यां पात्रतामापन्नः संयमी गुरुः । सर्वज्ञभाषितो दयादिमूलो धर्मः । इत्येतत् त्रयस्येव ज्ञानश्रद्धाने सम्यक्त्वम् । तदुक्तं श्रीविष्णुपुराणे [ ६.६.१] स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ।। ९०० तत्र [६.५.६६] देवविषये यत् तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यस्वरूपं च पाणिपादाद्यसाम्प्रतम् ।। तदेव भगववाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ।। [ ६.५.६८ ] परः पराणां सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सवेश्वरः सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ।। स ज्ञायते येन सदस्तदोषः सिद्धः परो निर्मलरूप एकः । तज्ज्ञानमज्ञानमतोऽन्यदुक्तं स दृश्यते वाऽप्यथ गम्यते वा । विश्वकर्मणाप्युक्तम् इन्द्रियै र्न जितो नित्यं केवलज्ञाननिर्मलः । [5B] पारंगतो भवाम्भोधेर्यो लोकान्ते वसत्यलम् ।। ज्योतिरूपेण यस्तत्र पुंरूपेणात्र वर्तते । रागद्वेषव्यतिक्रान्तः स एष परमेश्वरः । । २ ।। बौद्धैरप्युक्तम् भग्नं मारबलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। योगशास्त्रेप्युक्तम् १. ज्ञानमध्ये दर्शनं ज्ञातव्यम् ।

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544