Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुझय, भाग - २, परिशिष्ट-३ अवचूर्णि - लोकायत-नास्तिकमत
[लोकायत-नास्तिकमत लोकायिता नास्तिका एवममुना प्रकारेण वदन्ति - देवः सर्वज्ञादिः निर्वृतिर्मोक्षः, धर्मश्च अधर्मश्च द्वन्द्वः, पुण्यपापयोः फलं स्वर्गनरकादिकं च नास्ति । धर्माधर्माभावे कौतस्कुतं तत्फलम् ।।८०।।
तन्मते लोकायि[य]तमते अयं लोकः संसारः एतावन्मात्र एव यावन्मात्र इन्द्रियगोचरः । इन्द्रियं पञ्चविधम्, तस्य गोचरो विषयः, पचेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरम् । लोकग्रहणात् लोकस्थपदार्थग्रहः । अपरे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः । तदप्रमाणे प्रत्यक्षाभावादेव । अप्रत्यक्षमपि चेन्मतम्; तदा शशश्रृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । दृष्टान्तमाह - यथा कश्चित्पुरुषो वृकपददर्शनकुतूहलां दयितां समीरणसमी-कृतपांशुप्रकरे कराङ्गुल्या वृकपदाकारं विधाय मुग्धामवादीत् - भद्रे वृकपदं पश्य । तथा परवञ्चनप्रवणा मायाधार्मिका स्वर्गादिप्राप्तये तपश्चरणाद्युपदेशेन मुग्धजनं प्रतारयन्ति ।।८१।।
परमार्थवेदिन इदं वाक्यम्-यदतीतं यौवनादि तन्न ते । किन्तु जराजीर्णत्वादि भावि । हे भीरु, गतम् इह भवातिक्रान्तं सुखयौवनादि परलोके न ढौकते भूतानां समुदयो मेल:[ऽन्तः] तन्मात्रम्, केवलं [कलेवरं] भूतचतुष्टयाङ्क[धिक]स्याभावान्न च पूर्वभवादिसंबन्धः शुभाशुभकर्मजन्यान्यः] ।।८२।।
पृथ्वी जलमिति, पृथ्वी भूमि, जलमापः, तेजो वह्निः, वायुः पवन: एतानि चत्वारि भूतानि एतेषामाधारोऽधिकरणभूमिः भूतानि संभूय एकं चैतन्यं जनयन्ति । एतन्मते प्रमाणम्, प्रत्यक्षमेव एकं प्रमाणं न पुनरनुमानादिकम् । हि शब्दोऽत्र विशेषार्थो वर्तते । विशेष: पुनश्चार्वाकैः लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानमिष्यते । क्वचन, न पुनः स्वर्गादृष्टादिप्रसाधकमलौकिक-मनुमानमिति । चैतन्यमाह । पूर्वार्धं सुगमम् । एतेषां चार्वाकाणां चेतनोत्पत्तिकारणं भूतचतुष्टयम् । चत्वार्यपि संभूय चैतन्यमुत्पादयन्ति । तु पुनः । मतिं प्रमाणम् अक्षमेव ।।८३।।
ननु भूतचतुष्टयसंयोगेऽपि[गे]कथं चैतन्योत्पत्तिरित्याह-पृथिव्यादिचतुर्भूतानां संहतौ मेले सति । तथेत्युपदर्शने । देहादिसंभवः । आदिशब्दाद् भूधरादिपदार्था अपि । यथा येन प्रकारेण सुराङ्गेभ्यो गुडघातक्यादिभ्यो मद्य[द]शक्ति: उन्मादकत्वं भवति[तीति तथा भूतचतुष्टयसंबन्धाच्छरीरं आत्मनः स्थिता चे(सचे) तनता ।।८४ ।।
तस्मादिति पूर्वोक्तानुस्मरणपूर्वकं दृष्टपरित्यागात् प्रत्यक्षसुखत्यागात् अदृष्टे [तपश्चरणादि-कष्टे] प्रवृत्तिः । च: समुच्चये । तल्लोकस्य विमूढत्वं चार्वाकाः प्रतिपेदिरे । प्रतज्ञाततः [तवन्तः] ।।८५।।
साध्यस्य मनीषितस्य कस्यचिद्वस्तुनो वृत्तिः प्राप्तिः अनभीष्टस्य निवृत्तिरभावः ताभ्यां जन या प्रीतिरुत्पद्यते सा तेषां चार्वाकाणां निरर्था । श्रेण्या [निरर्थका । शून्या] पूर्वभवार्जितपुण्यपापाभावाभि एव] । सा च प्रीतिराकाशरूपा शून्येत्यर्थः । धर्मस्य कामादन्यस्याभावात् ।।८६।। __एवं लौकायितमतसंक्षेपः कथितः । एतं षड्दर्शन[नोत्पन्न]विकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्व-सारार्थ:[र्यतातत्त्वमारार्थः] चिन्तनीयः बुद्धिमद्भिः ।।८७।।
।। इति षड्दर्शनसमुचयावचूर्णिः समाप्ता ।।

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544