Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
८६४
षड्दर्शन समुद्यय, भाग-२, परिशिष्ट - २ लघुवृत्ति - वैशेषकमत
"सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसंपदः । तथैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः ॥" [ ] इति परमार्थः ।
[वैशेषिकमत अथ वैशेषिकमतस्य देवतादिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान् बोधयन्नाह -
देवताविषये भेदो नास्ति नैयायिकः समम् ।
वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ।।५९॥ शिवदेवतासाम्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादानां नैयायिकैराक्षपादैः समं सार्द्ध देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते । तुशब्दोऽध्याहार्यः । असौ विशेषो नैयायिकेभ्यः पृथग्भावो निर्दिश्यते प्रकाश्यत इत्यर्थः । तान्येव तत्त्वान्याह -
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् ।
विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ।।६।। तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं ज्ञेयमिति संबन्धः । कथमित्याह - द्रव्यं गुण इत्यादि । आदिमतत्त्वं द्रव्यं नाम, भेदबाहुल्येऽपि सामान्यादेकम् । द्वितीयतत्त्वं गुणो नाम तथेति भेदान्तरसूचने । तृतीयं तत्त्वं कर्मसंज्ञम् । चतुर्थकं च तत्त्वं सामान्यम् । चतुर्थमेव चतुर्थकं स्वार्थे कः प्रत्ययः । चः समुचये । अन्यञ्च विशेषसमवायौ । विशेषश्च समवायश्चेति द्वन्द्वः । इति तद्दर्शने तत्त्वानि षड् ज्ञेयानि ।। भेदानाह -
तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च, गुणा: पुनश्चतुर्विंशतिधा ।।१।। स्पर्शरस रूपगन्धाः शब्दः संख्या विभागसंयोगो । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ।।१२।। बुद्धिः सुखदुःखेच्छा धर्माधर्मा प्रयत्नसंस्कारी ।
द्वेषः स्नेहगुरत्वे द्रवत्ववेगौ गुणा एते ।।३।। नवद्रव्याणि चतुर्विशतिगुणाश्च, निगदसिद्धान्येव । संस्कारस्य वेगभावनास्थितिस्थापकभेदात् त्रिविधत्त्वेऽपि संस्कारत्व-जात्यपेक्षयैकत्वम् । शौर्योदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भावानाधिक्यम् । कर्मसामान्यभेदानाह -
उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मतत् परापरे द्वे तु सामान्ये ।।६४।।

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544