Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - ३ अवचूर्णि बौद्धमत
- परिशिष्ट - उ
षड्दर्शनसमुच्चयावचूर्णि:
८७५
श्रीमद्वीरजिनं नत्वा हरिभद्रगुरुं तथा । किंचिदर्थाप्यते युक्तया षड्दर्शनसमुचयम् ।। सत् शोभनं दर्शनं सामान्यावबोधलक्षणं ज्ञानं सक्तं [सम्यक्त्वं] लोचनं वा यस्य, जिनो रागादिजेतृत्वात्, वीरमिति साभिप्रायं प्रमाणवक्तव्यस्य पक्षेच्छेदादि [ परपक्षोच्छेदादेः] सुभटवृत्तित्वात् भगवतश्च दुःखसंपादिविषमोपसर्गसहिष्णुस्तन-[त्वेन] सुभटत्वात् । यदुक्तम् -
“विदारणात् कर्मततेविराजनातपः श्रिया [रूपश्रिया ] विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधानम् [घा तम् ] ।। स्याद्विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्यादिः तं दिशति यस्तम् । सर्वाणि च तानि दर्शनानि च बौद्धादीनि तद्वाच्यः अर्थाभिधेयः अर्थाभिधेय वस्तु [अर्थोऽभिधेयरै ] वस्तु-प्रयोजननिवृत्तिस्त्वि[ष्वि]त्यनेकार्थः संक्षेपेणैव, विस्तरकरणं दुरवगाहम् ।।१।। प्रसिद्धानि दर्शनानि षडेव । एवावधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तम् -
“असियसयं किरियायं अक्किरियवाईणमाह चुलसीए । अन्नाणी सत्तट्ठी वेणइ आणञ्च बत्तीसं ।" इत्यादि । मूलभेदापेक्षया मूलभेदानाश्रित्य वैभाषिकसू (सौ) त्रान्तिकबहूद (क) कुटीचरहंस-परमहंसभा[भ]ट्टप्रभाकरादिसंभवश्चैतदन्तर्गत एव । देवता दर्शनाधिष्ठायकः । तत्त्वानि रहस्यानि मोक्षसाधकानि
।।२।। बुद्धो देवतास्येति बौद्धम् । न्यायादनपेतं नैयायिकम् । सांख्यं कापिलदर्शनम् । जैनो देवतास्त जैनम् । वैशेषिकं कणादि [द] दर्शनम् । जैमिनिऋषिमतं जैमिनीयं भाट्टं दर्शनम् । चः समुच्चये
[बौद्धमत]
।।३।। चतुर्णां दुःखसमुदयः (य) मार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम । आदिशब्दोऽत्र अवयवार्थः, यदुक्तम् - "सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्व्वेषु मेधावी (धीमत) आदिशब्दं तुं लक्षयेत् (योजयेत्) ।।४।।
संसरन्तीति संसारिणो विस्तरणशीलाः । स्कन्धाः प्रचयविशेषाः । दुःखं ते पञ्च [च] पञ्च । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिक-त्वज्ञानम् । यदुक्तम् " यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे । " वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपा । तथोक्तम् - "इत एकनवते कल्पे शक्तया मे पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भ (भि) क्षवः ।। " संज्ञेति सर्वं वा चेतनाचेतनं (सचेतनाचेतनं) संज्ञामात्रं नाममात्रम्, नात्र पुत्रकलत्रभ्रातृत्वादि [तादिः ] घटपटादिर्वा पारमार्थिकाः [कः ] । पूर्वानुभूतरूपः संस्कारः, स एवायं देवदत्त इत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः सैवेयं दीपकलिकेति रूपम् इति

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544