________________
[२०] પૃષ્ઠ-પંક્તિ મુદ્રિતપાઠ
, હસ્તલિખિત પાઠ २६ १ न तु कृत्यस्येति,
नतु तत्कृत्यस्येति* २६ ५ तत्तपः
यत्तपःx २७ ११ प्रतिनियतदिवसशब्दस्याप्यनेनैव प्रतिनियतदिवसशब्दस्य कोऽर्थ इति चर्च्यते । ग्रहणं ? एवमपि तवाकूतासिद्धेः, न तावश्चतुःपर्येव, कल्याणकतिथीनामग्रहण
प्रसंगात् । नापि कल्याणकतिथयश्चतुष्पवीं चेत्युभयं, पर्युषणातिथेरग्रहणप्रसमात् । नापि पर्युषणादिवसशब्दस्याप्यनेनैव ग्रहणं, एवमपि तवा
कूतासिद्धेः।* २८ १ पौषधत्रयकारित्वेन
पौषधत्रयकारित्वस्यक २८ ३ अगृह्यवचनत्वात्
अग्राह्यवयनत्वात् * २८ ६ तव का क्षतिः ?
न काचित्क्षतिः २८ ६ यतस्तवानिष्टमिति
यतस्तवानिष्टं इष्टं चास्माकमितिक २८ ११ एवादिदिवसे
एव दिवसेx २८ १२ न गृहन्ति
न ग्राह्यन्ते* २८ १४ अधिकमप्यतस्तदर्थव्यवस्थापकं वचनं अधिकमप्येतदर्थव्यवस्थापकं वचनं निशमय*
निशामय २९ ४ सिद्धान्तः, विस्तरस्तु
सिद्धान्तविस्तरस्तुx २९ ५ भवत्वेवकार०
भवत्वेवमेवकारox ३० ८ वक्ष्यमाणलक्षणं ज्ञेयमिति वक्ष्यमाणलक्षणं भवतीति शेयमिति ३० ८ आस्तामिह (पर) लोकेऽपि आस्तामिहलोके परलोकेऽपि* ३० १० अस्मज्ञानादिहितेभ्यः
अस्मशानादिहीनेभ्यः ३० १३ कुर्वन्तीति
ब्रुवन्तीतिर ३१ १ गच्छालंबनभूताः सोऽस्माकमेष गच्छालंबनभूताः स्मोऽस्माकं च एष गच्छोऽगच्छोऽपीति
पि पवं ३२ ३ निशामयत
निशमयतx ३२ १३ प्राणदेश
घ्राणदेश* ३३ ३ सेऽवि पुण
से विय णं* ३३ ७ तदिवसं केसिंचि निव्वीयं तहिवसं केसिंचि अभत्तहो भवइ केसिंचि
मायंबिलं केसिंचि निब्बीयं* ३३ १० यद्भाद्रपदशुद्ध
यद्भाद्रपदशुक्लम ३४ ६ गच्छान्तरीया संस्था
गच्छान्तरीयाः सभ्या* ३४ ७ स्थापिते
व्यवस्थापितेx ३४ ७ समानसामाचारी०
सम्मतसामाचारीox ३५ २ छिन्नः (श्रुतोदितः)
छिमः प्ररूपित:* ३५ ४ सप्तमविश्रामे राकौष्ट्रिको बहिस्संस्थौ सप्तमविश्रामेऽपि-राकोप्टिको बहिस्संघात् *