Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१
प्रमेयचन्द्रिका टीका श० १२ उ० ४ सू० १ परमाणुपुद्गल निरूपणम् प्रतिपत्तव्याः, नवरं संख्येयप्रदेशिकस्कन्धापेक्षया विशेषस्तु अत्र असंख्येयकम् एकम् अधिकम् भणितव्यम्, यावत् द्वित्रिचतुः पञ्चषट्सप्ताष्टनव असंख्येयप्रदेशिकाः स्कन्धाः भवन्ति, अथवा दश असंख्येयपदेशिकाः स्कन्धा भवन्ति । 'संखेज्जहा कज्जमाणे एगओ संखेज्जा परमाणुपोग्गला, एगयओ असंखेज्जपएसिए खंधे भवई' असंख्येयप्रदेशिकः स्कन्धः संख्येयधा क्रियमाणः एकतः- एकभागे संख्येयाः परमाणुपुद्गलाः भवन्ति, एकत: - अपरभागे असंख्येयप्रदेशिकः स्कन्धो भवति, 'अहवा एगयओ संखेज्जा दुप्परसिया खंधा, एगयओ असंखेज्जपए सिए खंधे भवइ' अथवा एकत: - एकभागे संख्येयाः द्विपदेशिकाः स्कन्धाः भवन्ति, एकतः - अपरभागे असंख्येयमदेशिकः स्कन्धो भवति, एवं जात्र अडवा एगयओ संखेज्ना दसपएसिया में यही विशेषता है कि यहां पर असंख्यात पदका प्रयोग करना चाहिये यावत्- दो, तीन, चार, पांच, छह, सात, आठ, नौ असंख्यातप्रदेशिक स्कन्ध होते हैं, अथवा दश असंख्यात प्रदेशोंवाले स्कन्ध होते हैं 'संखेजहा कजमाणे एगयओ संखेज्जा परमाणुपोग्गला, एगयओ असंखेज्ज
एसिए खंधे भवइ' असंख्यात प्रदेशी स्कन्ध जब संख्यात प्रकाररूप विभागोंवाला किया जाता है तब एकभाग में संख्यात परमाणुपुद्गल होते हैं, और अपरभाग में असंख्यात प्रदेशोंवाला एक स्कन्ध होता है। 'अहवा - एगयओ संखेज्जा दुप्पए सिया संधा, एगयओ असंखेज्जपएसिए खंधे भवइ ' अथवा एकभाग में संख्यात द्विप्रदेशिक स्कन्ध होते हैं, और अपरभाग में असंख्यात प्रदेशोंवाला एक स्वन्ध होता है ' एवं जाव अहवा एगयओ संखेज्जा दसपएसिया खंधा, एगयओ असंखेઅસખ્યાત પ્રદેશી કધના વિભાગે વિષેના વિકલ્પમાં માત્ર એટલી જ વિશેષતા છે કે આ વિકામાં ‘સખ્યાત ' ને બદલે અસખ્યાત ’ પદને પ્રત્યેાગ કરવા જોઇએ અસખ્યાત પ્રદેશી કધના ૧૦ વિભાગે વિષયક છેલ્લે વિકલ્પ આ પ્રમાણે બનશે અથવા તે અસખ્યાત પ્રદેશી સ્ક`ધના અસ ખ્યાત પ્રદેશાવાળા દસ કધ રૂપ દસ વિભાગેા થઈ જાય છે, ’”
" संखेज्जहा कज्जमाणे एगयओ संखेज्जा परमाणुपोग्गला, एगयओ असंखेज्जपएसिए खंधे भवइ " ते असण्यात प्रदेशी उधना न्यारे संज्यात વિભાગા કરવામાં આવે છે, ત્યારે એક એક પરમાણુ પુદ્ગલવાળા સખ્યાત વિભાગે થાય છે અને અસખ્યાત પ્રદેશી એક કધ રૂપ એક વિભાગ થાય છે. अहवा - एगयओ संखेज्जा दुप्पएसिया खंधा, एगयओ असंखेज्जपएसिए खंधे भवइ " अथवा भेड मे द्विप्रदेशी २४६ ३५ सभ्यात विलागी થાય છે અને અસખ્યાત પ્રદેશી એક સ્કંધ રૂપ એક વિભાગ થાય છે,
भ० ११
શ્રી ભગવતી સૂત્ર : ૧૦