Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 682
________________ प्रमेयचन्द्रिका टीका श० १३ उ०४ सू०९ द्वि० पु० स्पर्शनाद्वारनिरूपणम् ६६७ 'केवइएहिं अहम्मस्थिकायपए से हिं पुढे ? ' हे भदन्त ! कियद्भिः अधर्मास्तिकायप्रदेशः अधर्मास्तिकायः स्पृष्टो भवति ? भगवानाह-‘णत्थि एक्केण वि, सेसं जहा धम्मस्थि कायस्स' हे गौतम ! नास्ति एकेनापि अधर्मास्तिकायमदेशेन अधर्मास्तिकायः स्पृष्टः, सकलस्यैव अधर्मास्तिकायस्य पश्नितत्वेन तद्व्यतिरिक्तस्य चा धर्मास्तिकायप्रदेशस्याभावात् , शेपं यथा धर्मास्तिकायस्य प्रतिपादितं तथेत्र अधर्मास्तिकायस्यापि प्रतिपत्तव्यम् , तथा च असंख्ययैः आकाशास्तिकायप्रदेशः अधर्मास्तिकायः स्पृष्ट , अनन्तैः जीवास्तिकायप्रदेशैः अधर्मास्तिकायः स्पृष्टः, अनन्तैः पुद्गलास्तिकायमदेशैः स्पृष्टः, अद्धासमयस्तु स्यात् स्पृष्टः, स्यात् नो ___अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- केवइएहिं अह. म्मत्थिकायपए सेहिं पुढे' हे भदन्त ? अधर्मास्तिकाय के कितने प्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है ? इसके उत्तर में प्रभु कहते हैं'णस्थि एक्केण वि' सेस जहा धम्मत्यिकायस्स' हे गौतम ! अधर्मास्तिकाय अधर्मास्तिकाय के एक भी प्रदेश द्वारा स्पृष्ट नहीं होता है । क्योंकि पूरा अधर्मास्तिकाय ही यहां प्रनित हुआ है। अतः उससे भिन्न अधर्मास्तिकाय प्रदेश स्वतंत्र और कोई दूसरा बचता नहीं है । बाकी का और सब कथन जैसा धर्मास्तिकाय का कहा गया है वैसा ही अधर्मास्तिकाय का भी जानना चाहिये । तथा च-आकाशास्तिकाय के असंख्यातप्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है, अनन्त जीवास्तिकायप्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है, अनन्त पुद्गला. महावीर प्रभुन। उत्तर-" असंखेज्जेहिं" है गौतम ! घास्तियना અસંખ્યાત પ્રદેશ વડે અધર્માસ્તિકાય પૃષ્ટ થાય છે, गौतम माना प्रश्न-" केवइएहिं अहम्मस्थिकायपएसेहिं पुढे ?” . ભગવદ્ ! અધર્માસ્તિકાયના કેટલા પ્રદેશે વડે અધર્માસ્તિકાય પૃષ્ટ થાય છે? महावीर प्रसुन। उत्त२-" णस्थि एकेण वि, सेसं जहा धम्मस्थिकायस्स" હે ગૌતમ! અધર્માસ્તિકાયેદ્રવ્ય અધર્માસ્તિકાયના એક પણ પ્રદેશ ૧૩ પૃષ્ટ થતું નથી, કારણ કે સંપૂર્ણ અધર્માસ્તિકાયને અનુલક્ષીને અહીં પ્રશ્ન પૂછવામાં આવ્યું છે. તેથી તેનાથી ભિન્ન એવા અન્ય અધમસ્તિકાય પ્રદેશનું સ્વતંત્ર અસ્તિત્વ સંભવી શકતું નથી. બાકીનું સમસ્ત કથન ધમસ્તિકાયના કથન અનુસાર જ સમજવું જેમ કે-આકાશાસ્તિકાયના અસંખ્યાત પ્રદેશ વડે અધર્માસિસકાય પૃષ્ટ થાય છે, અનંત છાસ્તિકાય પ્રદેશો દ્વારા અધર્મા સ્તિકાય પૃષ્ટ થાય છે, અનંત પુદ્ગલાસ્તિકાય પ્રદેશ દ્વારા અધર્માસ્તિકાય શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735