Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०४
भगवतीसूत्रे वत्तव्यया तहेव सन्वेसि निरवसे में भाणियन्वं' एवं पूर्वोक्तरीत्या, यथैव पृथिवीकायिकानां वक्तव्यता उक्ता तथैव सर्वेषामकायिकादीनां चतुर्णामपि वक्तव्यत्वं निरवशेषं सर्व भणितव्यम् , तदाह-' जाव बनस्सइकाइयाणं, जाव केवइया वणस्सइकाइया ओगाढा ? अणंता' यावत्-तेनस्कायिकानां, वायुकायिकानां वनस्पतिकायिकानां वक्तव्यता पृथिवीकायिकवदेव स्वयमूहनीया, यावत्-तेषां प्रत्येकं पश्च पश्च पृथिवीकायिकादिभिरभिलापा अबसेयाः, तत्रान्तिमामिलापस्वरूपमाह-तत्र कियन्तो वनस्पतिकायिका जीवा अवगाढा भवन्ति ? इति प्रश्नामिलापः, उत्तराभिलापस्तु-तत्र अनन्ता वनस्पतिकायिका अवगाढा भवन्ति इति भावः ॥ मू० ११ ॥ चत्तव्वया तहेव सव्वेसि निरवसेसं भाणियव्वं' पूर्वोक्त रीति से जैसी वक्तव्यता पृथिवीकायिक जीवों की कही गई है उसी प्रकार की चक्तः व्यता सम्पूर्णरूप से समस्त अकायिकादि चारों जीयों से सम्बन्ध में भी कहनी चाहिये । इसी बात को स्पष्ट करने के लिये सूत्रकार 'जाव वणस्सइकाइयाणं, जाव केवइया वणस्सकाइया ओगाढा' अणंता' इस सूत्र को प्रश्नोत्तर के रूप में प्रकट करते हैं-इसमें वे कहते हैं कि यावत् तेजस्कायिक, वायुकायिक, वनस्पतिकायिक इन जीवों की वक्त व्यता पृथिवीकायिक जीवों के जैसी ही है यह बात अपने आप समझना चाहिये, यावत् इसके प्रत्येक के पांच पांच अभिलाप पृथिवीकायिक जीवोंके जैसे ही हैं-अन्तिम अभिलाप इस प्रकार से है-हे भदन्त ! जहां पर वनस्पतिकायिक एक जीव अवगाढ होता है-वहां सम्वेसि निरवसेसं भाणिय" ५ वी तन्यता पृथ्वी14 वानी કહી છે, એ જ પ્રકારની વક્તવ્યતા સંપૂર્ણ રૂપે અપકાયિકાદિ ચારે પ્રકારના જી વિષે કહેવી જોઈએ એજ વાતને વધુ સ્પષ્ટ કરવા માટે સૂત્રકાર “ગાંવ वणस्सइकाइयाणं, जाव केवइया वणस्सइकाइया ओगाढा अणंता" या सूत्रने પ્રશ્નોત્તર રૂપે પ્રકટ કરે છે-તેમાં તેઓ કહે છે કે અપ્રકાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિકની વક્તવ્યતા પૃથ્વીકાયિક જીવની વકતવ્યતા જેવી જ છે, તે વાત જાતે જ સમજી લેવી તે પ્રત્યેકના પાંચ પાંચ પ્રશ્નોત્તર પૃથ્વીકાયિકના પ્રશ્નોત્તરો જેવાં જ સમજી લેવા છેલ્લે અભિશાપ આ પ્રકારને છે –
પ્રશ્ન- હે ભગવન્! જે સ્થાન પર એક વનસ્પતિકાયિક જીવ અવગાઢ હોય છે, તે સ્થાન પર કેટલા વનસ્પતિકાયિક જી અવગાઢ હોય છે ?
શ્રી ભગવતી સૂત્ર : ૧૦