Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 726
________________ - प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १३ बहुसमद्वारनिरूपणम् ७११ लोए सम्वविग्गहिए पपणत्ते, कहिणं भंते! विग्गहविग्गहिए लोए पण्णते? गायमा! विग्गहकंडए, एत्थणं विग्गहविग्गहिए लोए पण्णते॥सू०१३॥ ___ छाया-कुत्र खलु भदन्त ! लोको बहुसमः ? कुत्र खलु भदन्त ! लोकः सर्वविग्रहिकः प्रज्ञप्तः ? गौतम ! अस्या रत्नप्रमायाः पृथिव्याः उपरिमान्तिमयोः क्षुल्लकातरयोः, अत्र खलु लोको बहुसमः, अत्र खलु लोकः सर्वविहिकः प्रज्ञप्तः, कुत्र खलु भदन्त ! विग्रहविग्रहिको लोकः प्रज्ञप्तः ? गौतम ! विग्रहकण्डके अत्र खलु विग्रहविग्रहिको लोकः प्रज्ञप्तः ॥४०१३।। टीका-अथ द्वादशं लोकस्य बहुसमद्वारमाह-'कहिणं भंते ! लोए' इत्यादि। 'कहिणं भंते ! लोए बहुममे ? कहिणं भंते ! लोए सबविगहिए पणते ?' गौतमः पृच्छति- हे भदन्त ! कुत्र खलु स्थाने लोकः बहुसमः-अत्यन्तसमभागः प्रज्ञतः ? लोकः क्वचिद् वर्धमानः, कचिद्धीयमानो भवति अतस्तयोः प्रतिषेधात् बहुसमा प्रदेशस्य वृद्धि हानिरहितः क वर्तते इतिभावः, अथ च हे भदन्त ! कुत्र खलु स्थाने लोकः सर्व विग्रहिका-विग्रहः-वक्रम् अस्यास्तीति विग्रहिकः सर्वथा बहुसमद्वारवक्तव्यता'कहिणं भंते ! लोए बहुसमे' इत्यादि । । टीकार्थ-इस सूत्र द्वारा सूत्रकार ने लोक का बहुसम द्वार कहा है-इसमें गौतम स्वामी ने प्रभु से ऐसा पूछा है-'कहिणं भंते ! लोए बहुसमे, कहि णं भंते ! लोए सम्वविग्गहिए पण्णत्ते' किस स्थान पर लोक अत्यन्त समभाग बाला कहा गया है ? अर्थात् लोक की कहीं वृद्धि हुई है, कहीं हानि हुई है-सो इन दोनों के प्रतिषेध से प्रदेश की हानिवृद्धि से रहित ऐसा बहुसमभाग लोक कहां कहा गया है ? वह -सभा२१तव्यता“कहिणं भंते ! लोए बहुसमे " त्या:ટીકાર્ય-સૂત્રકારે આ સૂત્ર દ્વારા તેના બહુસમદ્વારનું નિરૂપણ કર્યું -गौतम स्वामी डावीर प्रसुन सेवा प्रश्न पूछे छे 1-“कहिणं भंते ! लोए बहुसमे, कहि भंते ! लोए सबविग्गहिए पण्णत्त ?" है लान् ! या સ્થાને લેક અત્યન્ત સમભાગવાળો કહ્યો છે ? એટલે કે લેકની કોઈ સ્થાને વૃદ્ધિ થઈ છે, કેઈ સ્થાને હાનિ થઈ છે, પરંતુ તે બન્નેથી રહિતપ્રદેશની હાનિવૃદ્ધિથી રહિત એ બહુસમભાગયુકત લેક કયા સ્થાનમાં કહ્યો છે? શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735