Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 721
________________ ७०६ भगवतीसूत्रे नायमर्थः समर्थः, अनन्ताः पुनस्तत्र जीवा अवगाढाः, तत् केनार्थेन मदन्त ! एवमुच्यते एतस्मिन् खलु धर्मास्तिकाये, यावत् आकाशास्तिकाये नो शक्नुयात् कश्चित् आसितुं वा, यावत् अवगाढा : ? गौतम ! तद्यथानामकूटाकारशाला स्यात् उभयतो लिप्ता, गुप्ता, गुप्तद्वारा, यथा राजप्रश्नीये यावत् द्वारकपाटानि पिधत्ते, विधाय, तस्याः कूटाकारशालायाः बहुमध्यदेश मागे जघन्येन एको वा, द्वौ वा, योवा, उत्कृष्टेन प्रदीपसहस्रं प्रदीपयेत्, तत् नूनं गौतम ! ताः प्रदीपलेश्याः अन्योन्य संबद्धाः, अन्योन्यस्पृष्टाः यावत् अन्योन्य घटतया तिष्ठन्ति ? हन्त तिष्ठन्ति ? शक्नुयात् खलु गौतम ! कश्चित् तासु प्रदीपलेश्यासु आसितुं चा, यावत् स्वग्वर्तयितुं वा ? भगवन नायमर्थः समर्थः, अनन्ताः पुनस्तत्र जीवा अवगाढाः, तत् तेनार्थेन गौतम ! एवमुच्यते यावत् अवगाहाः || सू० १२ ॥ टीका-अथ एकादशम् अस्तिकायम देशनिषदनद्वारमाह-' एयंसि णं भने ' इत्यादि । 'एयंसि णं भंते ! धम्मत्थिकायंसि, अहमत्थिकार्यंसि, आगासत्कार्यंसि चक्किया के आसइतर वा, चिह्नित्तए वा निसीइनए बा, तुयद्वित्तएवा ? गौतमः पृच्छति - हे भदन्त ! एतस्मिन् खलु धर्मास्तिकाये अधर्मास्तिकाये, आकाशास्तिकाये किं शक्नुयात् समर्थों भचेत् कश्वित्पुरुषः आसितु वा उपवेष्टुंवा, स्थातुं वा निषत्तं वा अस्तिकाय प्रदेशनिषदनद्वार वक्तव्यता 'एयंसि णं भंते ! धम्मत्थिकासि' इत्यादि । टीकार्थ-सूत्रकारने इस सूत्रद्वारा ग्यारहवें अस्तिकाय प्रदेशनिषदन द्वार का कथन किया है - इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है'एयंसि णं भंते! धम्मत्थिकार्यसि, अहम्मत्थिकायंसि आगासत्थिकायंसि चकिया केई आसइत्तए वा चिट्ठित्तए वा, निसीइत्तए वा, तुयट्टित्तए वा ' हे भदन्त ! इस धर्मास्तिकाय में, अधर्मास्तिकाय में आकाशास्तिकाय, में क्या कोई पुरुष, बैठने के लिये, खडा रहने के लिये, या करवट बदलने के —અસ્તિકાય પ્રદેશ નિષદન દ્વાર વક્તપતા — " एयंसि णं भंते! धम्मत्थिकार्यसि " इत्याहि ટીકા – સૂત્રકારે આ સૂત્ર દ્વારા અગિયારમાં અસ્તિકાયપ્રદેશનિષદન દ્વારનું કથન કર્યું છે-આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને वो प्रश्न पूछे छे - " एयंसि णं भंते । धम्मत्धिकार्यसि, अहम्मत्थि कार्यसि, आगासत्धिकार्यसि चकिया केई आसइत्तएया, निसीइत्तएवा, तुयट्ठित्तएवा ભગવન્ ! આ ધર્માસ્તિકાયમાં, અધર્માસ્તિકાયમાં અને આકાશાસ્તિકાયમાં, શુ કેાઈ પુરુષ બેસવાને, ઉઠવાને, નીચે બેસવાને અથવા પડખું બદલવાને-સૂવાને " चक्किया " समर्थ हो शछे अशे ? ( " चक्किया" गामही शह छे.) "" શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735