Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 720
________________ प्रमेयचन्द्रिका टीका श०१३ उ०४ सू०१२ अस्तिकायनिषदनदारनिरूपणम् ७०५ अस्तिकायप्रदेशनिषदनद्वारवक्तव्यताप्रस्तावः मूलम्-“एयंसि णं भंते! धम्मस्थिकायंसि, अहम्मस्थिका. यंसि, आगासस्थिकायंसि, चक्किया केई आसइत्तए वा, चिटित्तए वा, निसीइत्तए वा, तुयहित्तए वा? णो इणटे समटे, अणंता. पुण तत्थ जीवा ओगाढा। से केणटेणं भंते ! एवं बुच्चइएयंसि णं धम्मत्थिकायंसि जाव आगासस्थिकार्यसि णो चकिया केई आसइत्तए वा, जाव ओगाढा ? गोयमा! से जहा नामए कूडागारसाला सिया दुहओ लित्ता गुत्ता गुत्तदुवारा जहा रायप्पसेणइज्जे जाव दुवारवयणाई पिहेइ, पिहित्ता तीसे कूडागारसालाए बहुमज्झदेसभाए जहण्णेणं एको वा, दोवा, तिन्नि वा, उकोसेणं पदीवसहस्सं पलीवेज्जा, से गूणं गोयमा ! ताओ पदीवलेस्साओ अन्नभन्नसंबद्धाओ अन्नमन्नपुटाओ जाव अन्नमन्नघडताए चिट्ठति ? हंता, चिट्टति, चकिया णं गोयमा! केई तासु पदीवलेस्तासु आसइत्तए वा, जाव तुयट्टित्तए वा? भगवं! णो इणट्रे समठे, अणंता पुण तत्थ जीवा ओगाढा,से तेणटेणं गोयमा! एवं वुच्चइ-जाव ओगाढा ॥सू०१२॥ ___ छाया-एतस्मिन् खलु भदन्त ! धर्मास्तिकाये, अधर्मास्तिकाये, आकाशास्तिकाये शक्नुयात् कश्चित् आसितुं वा स्थातुं वा, निषत्तुं वा, त्वरबर्तयितुं वा? पर कितने वनस्पतिकायिक जीव अवगाढ होते हैं ? उत्तर में प्रभुकहते हैं-हे गौतम ! वहां पर अनन्त वनस्पतिकायिक जीव अवगाढ होते हैं सू० ॥ १२ ॥ इति जीवावगाढवारवक्तव्यता ।। ઉત્તર-હે ગૌતમ ! તે સ્થાન પર અનંત વનસ્પતિકાયિક જ અવગાઢ હોય છે. એ સૂ૦૧૧ | જીવાવગાઢદ્વાર વકતવ્યતા સમાપ્ત ! भ० ८९ શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735