Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 707
________________ ६९२ भगवती सूत्रे यावत् स्यात् असंख्येयाः मदेशा अवगाढा भवन्ति इत्येतदेवपर्यन्तं बोध्यः ननु, स्यात् अनन्ताः प्रदेश इति, धर्मास्तिकायाधर्मास्तिका व लोकाकाशम देशानामनन्वानामसद्भावात्, जीवपुद्गलाद्धासमयरूपेषु त्रिषु अनन्तता बोध्या, तेषामनन्तत्वात् अथ प्रकारान्तरेणारा हद्वारमेव परूपयितुमाह- ' जत्थ णं भंते ! एगे अद्धासमये ओगाटे तत्थ के या धम्मत्थिकापमा ओगाढा ?' गौतमः पृच्छति-हे भदन्त ! यत्र खलु एकः अद्ध/समयोऽवगावो भवति तत्र कियन्तो धर्मास्तिकायप्रदेशा अवगाढा भवन्ति ? भगवानाह ' एक्को' एकाद्धासमयावगाहस्थाने एकी अवगाढ होते हैं। इस प्रकार यह कथन धर्मास्तिकाय के असंख्यात प्रदेश की अवगाहना तक ही कहा गया जानना चाहिये क्योंकि धर्मास्तिकाय, अधर्मानिकाय और लोकाकाश के असंख्यातप्रदेश ही सिद्धान्तकारों ने कहे हैं अनन्त नहीं। इसलिये वहां धर्मानिकाय के कदाचित् अनन्तप्रदेश अवगाढ नहीं होते कहे गये हैं। जीव पुद्गल एवं अद्धासमय इन तीन में अनन्तप्रदेश होते हैं। क्योंकि ये स्वयं अनन्त होते हैं । अब मकारान्तर से सूत्रकार अवगाहनाद्वार की ही प्ररूपणा करते हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है- ' जश्थ णं भंते ! एगे अद्धासमए ओगाढे तथ के बया धम्मस्थिकायपएसा ओगाढा' हे भदन्त ! जहां एक अद्धा समय अवगाढ होता है, वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ होते हैं ? उत्तर में प्रभु कहते हैं - 'एक्को' हे गौतम ! वहाँ धर्मास्तिकाय का एक प्रदेश अवगाढ होता है । પ્રદેશે પણ અવગાઢ હાય છે આ પ્રકારે આ કથનમાં ધર્માસ્તિકાયના અસ ખ્યાત પન્તના પ્રદેશેાની ત્યાં અવગહુના સમજવી જોઈએ કારણ કે ધર્માસ્તિકાય, અધર્માસ્તિકાય અને લેાકાકાશતા અસખ્યાત પ્રદેશ જ સિદ્ધાંત કારાએ કહ્યા છે-અનંત પ્રદેશે કહ્યા નથી તેથી જ ત્યાં ધર્માસ્તિકાયના અનંત પ્રદેશા કયારેક અલગાઢ હાય છે, એવું કથન કરવામાં આવ્યુ` નથી જીવ, પુદ્ગલ અને અદ્ધાસમય, આ ત્રણમાં અનંત પ્રદેશ હોય છે, કારણ કે તેઓ અનંત હાય છે. હવે સૂત્રકાર અન્ય પ્રકારે અવગાહનાદ્વારની પ્રરૂપણા કરે છે गौतम स्वाभीने प्रश्न- " जत्थ णं भंते! एगे अद्धासमए ओगाढे, तत्थ haser धम्मस्थिका एसा ओगाढा ?" हे भगवन् ! न्यां मेड अद्धासमय અવગાઢ હાય છે, ત્યાં ધર્માસ્તિકાયના કેટલા પ્રદેશા અલગાઢ હાય છે? महावीर प्रभु! उत्तर- " एकको " हे गौतम ! ત્યાં ધર્માસ્તિકાયના એક પ્રદેશ અગાઢ હોય છે. શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735