Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 705
________________ ६९० भगवतीसूत्रे , 9 च यत्र पुद्गलास्तिकायस्य दशप्रदेशा अगाढा भवन्ति, तत्र धर्मास्तिकायस्य स्यात् कदाचिद एकः प्रदेशः स्यात् कदाचित् द्वौ प्रदेशौ स्यात् कदाचित् त्रयः प्रदेशाः यावत् स्यात् चत्वारः प्रदेशाः स्यात् पञ्चप्रदेशाः स्यात् पद प्रदेशाः, स्यात् सप्तप्रदेशाः स्यात् अष्टप्रदेशाः स्यात् नवमदेशाः स्यात् दशपदेशा अवगाढा भवन्ति । ' संखेज्जाणं सिय एक्को, सिय दोन्नि, जाब सिय दस, सिय संखेज्जा' यत्र संख्येयाः खलु पुनलास्तिकायपदेशा अवगाढा भवन्ति तत्र धर्मास्तिकायस्य स्यात् - कदाचित् एकः प्रदेशः स्यात् कदाचित् द्वौ प्रदेशौ यावत् स्यात् त्रयः, स्यात् चत्वारः, स्यात् पञ्च स्यात् षटू, स्थात् सप्त, स्यात् अष्ट, स्यात् नव, स्थात् दश स्यात् संख्येयाः प्रदेशा अवगाढा भवन्ति, 'असंखेज्जाणं सिय एक्को जान कहना चाहिये तथा च-जहां पर हे भदन्त ! पुद्गलास्तिकाय के दशप्रदेश अवगाढ हैं वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ होते हैं ? हे गौतम ! वहां पर धर्मास्तिकाय का कदाचित् एक प्रदेश, कदाचित् उसके दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चारप्रदेश, कदाचित् पांचप्रदेश, कदाचित् छद्दप्रदेश, कदाचित् सात प्रदेश, कदाचित् आठ प्रदेश, कदाचित् नौ प्रदेश और कदाचित् दश प्रदेश अवगाढ़ होते हैं। 'संखेज्जाणं मिय एक्को, सिय दोन्नि, जाब सिय दस, सिय संखेज्जा जहां पर पुद्गलास्तिकाय के संख्यातप्रदेश अवगाढ हैं, वहां धर्मास्तिकाय का कदाचित् एक प्रदेश, कदाचित् उसके दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चार प्रदेश, कदाचित् पाँच प्रदेश, कदाचित् छह प्रदेश, कदाचित् सात प्रदेश, कदाचित् आठ प्रदेश, कदाचित् नौ प्रदेश, कदाचित् दशप्रदेश और कदाचित् संख्यात प्रदेश अवगाढ होते શેના વિષયમાં નીચે પ્રમાણે પ્રશ્નોત્તર બનશે-“ હે ભગવન્ ! જ્યાં પુત્રલાસ્તિકાયના દસ પ્રદેશે। અવગાઢ હોય છે, ત્યાં ધર્માસ્તિકાયના કેટલા પ્રદેશે અવગઢ હાય છે ?” " 6 ઉત્તર- ૐ ગૌતમ ! ત્યાં કયારેક ધર્માસ્તિકાયના એક પ્રદેશ, કયારેક એ પ્રદેશ, કયારેક ત્રણ પ્રદેશ, કયારેક ચાર પ્રદેશ કયારેક પાંચ પ્રદેશ, કયારેક છ પ્રદેશ, કયારેક સાત પ્રદેશ, કયારેક આ પ્રદેશ ક્યારેક નવ प्रदेश ने यारे इस प्रदेश अवगत होय . संखेज्जाणं सिय एक्को, सिय दोन्नि, जाव सिय दस, सिय संखेज्जा " ब्यां पुङ्गवास्तियना सध्यात પ્રદેશે। અલગાઢ હાય છે, ત્યાં ધર્માસ્તિકાયના એક પ્રદેશ કયારેક હાય છે, કયારેક એ પ્રદેશ, કયારેક ત્રણ પ્રદેશ, કયારેક ચાર, કયારેક પાંચ, કયારેક છ, કયારેક સાત, કયારેક આઠ કયારેક નવ, કયારેક દસ અને કયારેક અવાઢ શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735