Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 714
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० ११ जीवावगाढद्वारनिरूपणम् ६९९ तदुत्तरं तु-अद्वासमयस्थाने अद्वारमयान्तरापगाइएकोऽपि नास्ति, निरुपवरितस्याद्धासमयस्यैकस्यैव सद्भावादिति ॥ मू० १० ॥ जीवावगाहद्वारवक्तव्यता। मूलम्-'जत्थ णं भंते! एगे पुढविकाइए ओगाढे, तस्थ केवइया पुढविकाइया ओगाढा? असंखेजा, केवइया आउक्काइया ओगाढा? असंखेजा, केवइया तेउकाइया ओगाढा ? असंखेजा, केवइया वाउकाइया ओगाढा? असंखेजा, केवइया वणस्सइकाइया ओगाढा? अर्थता। जत्थ णं भंते! आउकाइए ओगाढे तत्थ णं केवइया पुढविकाइया ओगाढा? असंखेज्जा, केवइया आउकाइया ओगाढा ? असंखेज्जा, एवं जहेव पुढविकाइयाणं वत्तव्वया तहेव सव्वेसि निरवसेसं भाणियव्वं जाव वणस्तइकाइयाणं जाव केवइया वणस्सइकाइया ओगाढा अणंता ॥सू०११॥ __छाया-यत्र खलु भदन्त ! एकः पृथिवीकायिकोऽवगाढ स्तत्र खलु कियन्तः पृथिवीकायिका अगाढाः ? असंख्येयाः, कियन्तः अकायिका अवगाढाः ? असंख्येयाः, कियन्तस्तेजस्कायिका अवगाढाः असंख्येयाः, कियन्तो वायुकायिका अगाढाः ? असंख्ये गाः, कियन्तो वनस्पतिकायिका अगाढाः? अनन्ताः, यत्र खलु भदन्त ! अकायिकः अप्रगाढस्तत्र खलु कियन्तः पृथिवीकायिका अवगाढाः ? असंख्येयाः, कियन्तः अकायिका अवगाढाः ? असंख्येयाः, एवं यथैव पृथिवीकायिकानां वक्तव्यता तथैव सर्वेषां निरवशेषं भणितव्यम् , यावत् वनस्पति कायिकानाम् , यावत् कियन्तो वनस्पतिकायिका अगाढाः अनन्ताः ॥सू० ११॥ अवगाहना के असद्भाव से वहां पर अद्धासमयस्थान में एक भी अद्धा. समयान्तर की अवगाहना नहीं होती है। क्योंकि निरूपचरितरूप से अद्धासमय एक ही कहा गया है।सू०१०॥ इतिअवगाहनाद्वारवक्तव्यता॥ ગાહના અસદૂભાવ હોવાને લીધે અદ્ધાસમય જ્યાં અવગાઢ હોય છે, ત્યાં એક પણ અન્ય અદ્ધાસમયની અવગાહના થતી નથી, કારણ કે નિરૂપચરિત રૂપે અદ્ધાસમય એક જ કહ્યો છે. સૂ૦૧૦ છે અવગાહના દ્વાર વક્તવ્યતા સંપૂર્ણ શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735