Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 706
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू०१० अवगाहनाद्वारनिरूपणम् ६९१ सिय संखेज्जा, सिय असंखेना, जहा संखेन्जा, एवं प्रांता वि' यत्र असंख्येयाः खलु पुद्गलास्तिकायप्रदेशा अगाढा भान्ति तत्र धर्मास्तिकायस्य स्यात् एकः, यावत् स्यात् द्वौ, स्यात् त्रयः, स्यात् चत्वारः, स्यात् पञ्च, स्यात् षट् , स्यात् सप्त, स्यात् अष्ट, स्यात् नव, स्थात् दक्ष, स्यात् संग्ये याः, स्थात् असंख्येयाः प्रदेशा अवगाढा भवन्ति, यथा असंख्येयाः पुद्गलास्तिकायप्रदेशा उक्ताः, एवंअनन्ता अपि पुद्गलास्तिकायप्रदेशा वक्तव्याः, तथा च अमिलापक्रमः-यत्र खलु भदन्त ! अनन्ताः पुद्गलास्तिकायमदेशा आगाढा भवन्ति तत्र कियन्तो धर्मास्तिकायप्रदेशा अवगाहा भवन्ति ? गौतम ! तत्र धर्मास्तिकायस्य स्यादेका, स्यात् द्वौ, हैं। 'असंखेज्जागं सिय एकको, जाव सिय संखेज्जा, सिय असंखेज्जा, जहा असंखेज्जा एवं अणंता वि' जहां पर पुद्गलास्तिकाय के असंख्यात प्रदेश अवगाढ होते हैं, वहां पर धर्मास्तिकाय का कदाचित् एक प्रदेश यावत्-कदाचित् दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चार प्रदेश, कदाचित् पांच प्रदेश, कदाचित् छहप्रदेश, कदाचित् सात प्रदेश, कदाचित् आठप्रदेश, कदाचित् नौ प्रदेश, कदाचित् दशप्रदेश, कदाचित् संख्यात प्रदेश और कदाचित् असंख्यात प्रदेश अवगाढ होते हैं। जिस प्रकार से वे असंख्यात पुद्गलास्तिकाय प्रदेश कहे गये हैं, उसी प्रकार से अनन्तपुद्गलास्तिकायप्रदेश भी कहना चाहिये तथा च-अभिलापक्रम ऐसा होता है-हे भदन्त ! जहां पर अनन्त पुद्गलास्तिकायप्रदेश अवगाढ हैं, वहां पर धर्मास्तिकाय के कितने प्रदेश अवगाढ होते हैं ? हे गौतम ! वहां पर धर्मास्तिकाय का कदाचित् एकप्रदेश कदाचित उसके दो प्रदेश, कदाचित् तीनप्रदेश, यावत् कदाचित् असंख्यातपदेश सन्यात प्रदेश मा डाय छे. " असंखेज्जाण सिय एक्को, जाव सिय असंखेज्जा, जहा संखेजा एवं अणंता वि" «यi Yaastयन असभ्यात પ્રદેશે અવગઢ હોય છે, ત્યાં ધર્માસ્તિકાયને કયારેક એક પ્રદેશ કયારેક એ પ્રદેશ એ જ પ્રમાણે દસ સુધીના પ્રદેશ, કયારેક સંખ્યાત પ્રદેશ અને કયારેક અસંખ્યાત પ્રદેશે અવગાઢ હોય છે જે પ્રકારે અસંખ્યાત પુદ્ગ. લાસ્તિકાય પ્રદેશનું કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે અનંત પુદ્ગલાસ્તિકાયનું કથન પણ કરવું જોઈએ જેમ કે આ પ્રકારના પ્રશ્નોત્તરો-“હે ભગવાન ! જ્યાં પુદ્ગ વાસ્તિકાયના અનંત પ્રદેશે અવગાઢ હોય છે, ત્યાં ધર્માસ્તિકાયના કેટલા પ્રદેશે અવગાઢ હોય છે? ઉત્તર-હે ગૌતમ ! ત્યાં ક્યારેક ધર્માસ્તિકાયને એક પ્રદેશ, કયારેક બે પ્રદેશ, ક્યારેક ત્રણ પ્રદેશ એજ પ્રમાણે ક્યારેક અસંખ્યાત પર્યન્તના શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735