Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६८
भगवती सूत्रे
6
स्पृष्टः, यदा स्पृष्टस्तदा नियमात् अनन्तैरेव अद्धासमयैः अधर्मास्तिकायः स्पृष्टो भवति, एवं एए गए गं सव्वे वि सहाणए नत्थि एक्केण वि पुट्ठा, परद्वाणए आदिल्लएहिं तिर्हि असं खेज्जेहिं भाणियन्त्रं, पछिल्लएसुतिसु अनंता माणियन्त्रा, जाव अद्धासमयो त्ति एवं पूर्वी करीत्यैव एतेन गमकेन अभिलापक्रमेण आका शास्तिकायस्य ६, जीवास्तिकायस्य ६, पुद्गलास्तिकायस्य ६, अद्धासमयस्य च ६, अभिलाषा भणितव्याः केवलं यत्र धर्मास्तिकायादिस्तत्पदेशैरेव मरूप्यते तत् स्वस्थानम्, अन्यच्च परस्थानं, तत्र सर्वेऽपि धर्मास्तिकायादयः स्वस्थाने न सन्ति एकेनापि स्पृष्टा: ' इति प्रत्युत्तरं ज्ञेयम् ।
,
6
स्तिका प्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है। तथा अद्धासमयों से वह कदाचित् स्पृष्ठ होता है और कदाचित् स्पृष्ट नहीं होता है । यदि वह उनसे स्पृष्ट होता है, तो नियमतः अनन्त अद्धासमयों द्वारा स्पृष्ट होता है । 'एवं एएणं गमएणं सन्धेवि सद्वाणए नत्थि एक्केण वि पुट्ठा, परट्ठाणए आदिल्लएहि तिहि असंखेज्जेहिं भाणियां पच्छिल्लएसु तिसु अनंता भाणिकव्वा जाव अद्धासमयो त्ति' इस प्रकार पूर्वोक्त रीति से इस अभिलापक्रम से आकाशास्तिकाय के ६, जीवास्तिकाय के ६, पुद्गलास्तिकाय के ६ और अद्धासमय के ६ अभिलाप कहना चाहिये। जहां केवल धर्मास्तिकायादिद्रव्य का उनके प्रदेशों के साथ स्पर्शना का विचार होता है वह स्वस्थानक है और दूसरे द्रव्य के प्रदेशों के साथ जो स्पर्शना का विचार है वह परस्थानक है समस्त धर्मास्तिकायादिकद्रव्य 'स्वस्थान में एक भी प्रदेश से स्पृष्ट नहीं होते हैं' ऐसा
પૃષ્ટ થાય છે, તથા અદ્ધાસમર્ચા વડે કયારેક તે પૃષ્ટ થાય છે અને કયારેક પૃષ્ટ થતું નથી જે તે તેમના દ્વારા પૃષ્ટ થતું હોય, તેા નિયમથી જ અન'ત અદ્ધાસમયે વડે પૃષ્ટ થાય છે.
“ एवं एएणं गमरणं सव्वे वि सट्टाए नत्थि एक्केण वि पुट्ठा, परट्ठाणए आदिल्लएहि तिहि असंखेज्जेहिं भाणियन्त्रं पच्छिलपसु तिसु अनंता भाणियव्वा, जाब अद्धासमयो ति " मेरे पूर्वेति पद्धति अनुसार महाशास्ति કાચના ૬, જીવાસ્તિકાયના ૬, પુગલાસ્તિકાયના ૬, અને અટ્ઠાસમયના ૬ અભિલાપ (પ્રનેત્તરા) કહેવા જોઇએ જયાં કેવળ ધર્માસ્તિકાયાદિ દ્રવ્યના તેમના પ્રદેશની સાથે સ્પનાના વિચાર થાય છે, તે સ્થાનનું નામ સ્વસ્થાનક છે, તથા અન્ય દ્રશૈાના પ્રદેશેાની સાથે સ્પશનાના વિચાર થતા હાય, તે સ્થાનકનું નામ પરસ્થાનક છે. સમસ્ત ધર્માસ્તિકાયાક્રિક દ્રવ્ય સ્વસ્થાનકમાં એક પણ પ્રદેશ વડે પૃષ્ટ થતુ' નથી,” એવા પત્યુત્તર સમજવા
શ્રી ભગવતી સૂત્ર : ૧૦