Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 702
________________ प्रमेयचन्द्रिका टीका श० १३ उ०४ सू० १० अवगाहनाद्वारनिरूपणम् ६८७ हे गौतम! तत्र स्पात्-कदाचित् एको धर्मास्तिकायमदेशोऽवगाढो भवति, स्वात-कदाचित् द्वौ धर्मास्तिकायमदेशौ अवगाढौं भवतः, स्यात् कदाचित त्रयो धर्मास्तिकायप्रदेशास्तत्रावगाढा भवन्ति, तत्र यदा त्रयोऽपि परमाणन एकत्राकाशपदेशेऽवगाढास्तदा तत्रैको धर्मास्तिकायप्रदेशोऽवगाढा, यदा तु द्वयोराकाशप्रदेशयोस्तदा द्वौ धर्मास्तिकायपदेशौ अवगाढौ, यदातु त्रिषु आकाशमदेशेषु अवगाहास्तदा त्रयो धर्मास्तिकायप्रदेशा अवगाढा भवन्ति । 'एवं अहमस्थिकायस्स वि, एवं आगापस्थिकायस्स वि, सेसं जहेब दोण्ह' एवं धर्मास्तिकायादेव अधर्मास्तिकायस्यापि स्यात् एकः, स्यात् द्वौ, स्यात् त्रयः प्रभु कहते हैं-सिय एको मिय दोनि सिय तिन्नि' हे गौतम ! वहां पर कदाचित् एक धर्मास्तिकायप्रदेश अवगाढ होता है, कदाचित् दो धर्मास्तिकाय प्रदेश अवगाढ होते हैं, और कदाचित् तीन धर्मास्तिकायप्रदेश अवगाढ होते हैं । तात्पर्य कहने का यह है कि जब तीन परमाणु एकत्र आकाशप्रदेश में अवगाढ होते हैं उससमय वहां एक धर्मास्तिकायप्रदेश, अवगाढ होता है जब दो आकाशप्रदेश में तीन परमाणु अवगाढ होते हैं तब दो धर्मास्तिकायप्रदेश अवगाढ होते हैं और जब तीन आकाशप्रदेशों में तीन पुद्गलपरमाणु अवगाढ होते हैं तब तीन धर्मास्ति कायप्रदेश वहां अवगाढ होते हैं । ' एवं अहमत्थिकायस्स वि, एवं आगासस्थिकायस्स वि, जहेव दोण्हं' धर्मास्तिकाय के कथन अनुसार ही अधर्मास्तिकाय का भी कदाचित् दो प्रदेश और कदाचित् तीन प्रदेश वहां अवगाढ होते हैं। जीवास्तिकाय, पुद्गला. मडावीर प्रभुना उत्त२-"सिय एफ्को, सिय दोन्नि, सिय तिन्नि" है ગૌતમ ! ત્યાં ક્યારેક એક ધર્માસ્તિકાય પ્રદેશ અવગાઢ હોય છે, કયારેક બે ધમસ્તિકાયપ્રદેશે અવગાઢ હોય છે અને કયારેક ત્રણ ધર્માસ્તિકાયપ્રદેશ અવગઢ હોય છે આ કથનને ભાવાર્થ આ પ્રમાણે છે-જ્યારે ત્રણ પરમાણુ એકજ આકાશ પ્રદેશમાં અવગાઢ હોય છે, ત્યારે ત્યાં એક ધર્માસ્તિકાયપ્રદેશ અવગાઢ હોય છે જ્યારે બે આકાશપ્રદેશમાં ત્રણ પરમાણુ અવગાઢ હોય છે, ત્યારે ત્યાં બે ધર્માસ્તિકાય પ્રદેશે અગાઢ હોય છે જ્યારે ત્રણ આકાશપ્રદેશમાં ત્રણ પુદ્ગલપરમાણુ અવગાઢ હેય છે, ત્યારે ત્યાં ત્રણ ધર્માસ્તિકાયપ્રદેશો असा हाय छ, “एवं अहम्मस्थिकायस्स वि, एवं धागास स्थिका यस्स वि सेसं जहा दोण्हं" स्तियन रेभ. १ अस्तियनी ५ यारे । મદેશ, ક્યારેક બે પ્રદેશ અને કયારેક ત્રણ પ્રદેશ ત્યાં અવગાઢ હોય છે, શ્રી ભગવતી સૂત્ર : ૧૦

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735