Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%3
प्रमेयचन्द्रिका टोका श० १२ उ०५ सू०२ प्राणातिपातादिविरमणनिरूपणम् १८७ पेक्षया पञ्चवर्णाः, द्विगन्धाः, पञ्चरसाः, चतुःस्पर्शाः प्रज्ञप्ताः जीवापेक्षयातु अवर्णाः, अगन्धाः, अरसाः अस्पर्शाः प्रज्ञप्ताः, 'वाणमंतरजोइसियवेमाणिया जहा नेरइया' वानव्यन्तरज्योतिषिकवैमानिकाः यथा नैरयिकाःप्रतिपादितास्तथैव प्रतिपत्तव्याः, तथा च वानव्यन्तरज्योषिकवैमानिकाः वैक्रियतैजसशरीरापेक्षया पञ्चवर्णाः, द्विगन्धाः, पञ्चरसाः, अष्टस्पर्शाः प्रज्ञप्ताः, कार्मणशरीरापेक्षया पञ्चवर्णाः, द्विगन्धाः, पञ्चरसाः, चतुःस्पर्शाः प्रज्ञप्ताः, जीवापेक्षया तु अवर्णाः, अगन्धाः, अरसा, अस्पर्शाः प्रज्ञप्ता इति भावः 'धम्मत्थिकाए जाव पोग्गलत्थिकाए, एए सब्वे अवन्ना०' धर्मास्तिकायो यावत्-अधर्मास्तिकायः, आकाशास्तिकायः, अद्धासमयः, एते सर्व अवर्णाः, अगन्धाः, अरसाः, अस्पर्शाः प्रज्ञप्ताः, 'नवरं पोग्गलकाए की अपेक्षा से पांच वर्णों वाले, दो गंधोवाले, पांच रसोंवाले और चार स्पों वाले कहे गये हैं। एवं जीव की अपेक्षा से विना वर्ण के, विना गंध के, विना रस के और विना स्पर्श के कहे गये हैं। 'वाणमंतर जोइसियवेमाणिया जहा नेरइया' वानव्यन्तर, ज्योतिष्क एवं वैमानिक ये सब जैसे नैरयिक कहे गये हैं-वैसे कहना चाहिये तथा-चानध्यन्तर, ज्योतिष्क, एवं वैमानिक ये वैक्रिय तैजस शरीर की अपेक्षा से पांच वर्णों वाले, दो गंधोवाले, पांच रसोंवाले और आठ स्पों वाले कहे गये हैं कार्मणशरीर की अपेक्षा पांच वर्णवाले, दो गंधोंवाले, पांच रसोंवाले और चारस्पर्शीवाले कहे गये हैं ! जीव की अपेक्षा से विना वर्ण के, विना गंध के, विना रस के और विना स्पर्श के कहे गये हैं। 'धम्मत्थिकाए जाव पोग्गलस्थिकाए एए सम्वे अवन्ना०' धर्मास्तिकाय, यावत्-अधर्मास्तिकाय, आकाशास्तिकाय, अद्धासमय, ये सब चिना રસવાળા અને ચાર સ્પર્શીવાળા કહ્યા છે, અને જીવની અપેક્ષાએ વર્ણરહિત, आधति, २सत, भने २५।२डित ४. छ. " वाणमंतरजोइसियवेमाणिया जहा नेरइया " पानयत, ज्योतिष मन वैमानि वान - દિકના વિષયમાં નારકેના જેવું જ કથક કરવું જોઈએ એટલે કે વૈકિય અને તૈજસ શરીરનાં પુદ્ધની અપેક્ષાએ તેમને પાંચ વણવાળા, બે ગધેવાળા, પાંચ રસવાળા અને આઠ સ્પશેવાળા કહ્યા છે. કામણ શરીરની અપેક્ષાએ તેમને પાંચ વર્ણવાળા, બે ગધેવાળા, પાંચ રસવાળા અને ચાર સ્પર્શીવાળા કહ્યા છે અને જીવની અપેક્ષાએ તેમને વર્ણરહિત, ગંધરહિત, રસરહિત અને સ્પર્શરહિત કહ્યા છે.
"धम्मथिकाए जाव पोग्गलत्थिकाए, एए सव्वे अवण्णा" धर्मास्तिराय, અધર્માસ્તિકાય, આકાશાસ્તિકાય અને અદ્ધિાસમય (કાળ) ને વર્ણરહિત, ગંધ
શ્રી ભગવતી સૂત્ર : ૧૦