Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १२ उ० ६ सू० १ राहुस्वरूपनिरूपणम् २१५ माह-'जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारे. माणे वा चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठइ । तयाणं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहू चंदं गेण्हइ' यदा खलु राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् आकृण्वन् आकृण्वन्-पौनःपुन्येन आच्छादयन् तिष्ठति, तदा खलु मनुष्यलोके मनुष्याः वदन्ति-एवं खलु निश्चितम् राहुश्चन्द्रं गृह्णाति-प्रसति. एवं खलु राहुश्चन्द्रं गृह्णाति-ग्रसति' इति भ्रान्त्यैव ते एवं वदन्ति, नतु वस्तुगत्या, इति, किन्नु चन्द्रबिम्बम्पच्छादयतीतिभावः। एवमेव-'जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, विउवमाणे वा, परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ, तदा णं मणुस्सलोए मणुस्सा वयंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं खलु चंदेणं राहुस्स कुच्छी'जया ण राहू आगच्छमाणे वा, गच्छमाणे वा, विचमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठ' इस सूत्र द्वारा प्रकट करते हुए सूत्रकार कहते हैं-कि जब राहु आता हुवा या जाता हुआ, या विक्रिया करता हुआ या कामक्रीडा करता हुआ बारंबार चन्द्र की लेश्या को आवृत करता है 'तया णं मणुस्सलोए मणुस्सा वयंतिएवं खलु राहू चंदं गेण्हइ' तब मनुष्यलोक में मनुष्य कहते हैं कि राहु ने चन्द्रमा को ग्रस लिया है-इस प्रकार राहु ने चन्द्रमा को ग्रस लिया है इस भ्रान्ति से ही वे ऐसा कहते हैं परन्तु वस्तुस्थिति ऐसी नहीं है वस्तुस्थिति तो ऐसी ही है कि राहु चन्द्रषिम्ब को आच्छादित कर देता है। इसी प्रकार 'जया णं राहू आगच्छमाणे वा गच्छमाणे वा, विउव्व. माणे वा, परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ' तयाणं मणुस्सलोए मणुस्सा वयंति, एवं खलु चंदेणं राहुस्स कुच्छी ४२ छ-" जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परि. यारेमाणे वा चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिइ" न्यारे भारत मथपा જ અથવા વિકિયા કરતો અથવા કામક્રીડા કરતે રાહુ વારંવાર ચન્દ્રની श्याने मात ३ छ, “ तयाणं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहू चंद गेण्हह" त्यारे मनुष्य मा मनुष्य। ४ ३ राहु यन्द्रमान जी ગયે છે. ખરેખર તે આ તેમને ભ્રમ જ છે. ખરી વાત તો એવી છે કે રાહએ આ સમયે ચન્દ્રબિંબને આચ્છાદિત કરી લીધું હોય છે. એ જ પ્રમાણે " जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउठवमाणे बा, परियारेमाणे वा, चंदस्सलेसं आवरेत्ताणं पासेणं वीईवयइ, तया णं मणुस्सलोए मणुस्सा वयंति, एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना"
શ્રી ભગવતી સૂત્ર : ૧૦