Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
ram---
-
भगवतीसूत्रे भिन्ना' यदा खलु राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् आवृत्य, पार्श्वन-सानिध्येन व्यतिव्रजति-गच्छति, तदा खलु मनुष्यलोके मनुष्या वदन्ति-एवं खलु निश्चितम् , चन्द्रेण राहोः कुक्षि:-उदरम् , भिन्ना, राहो कुक्षौ चन्द्रः प्रविष्टः-राहोरंशस्य मध्येन चन्द्रो गत इत्यर्थः एवं खलु चन्द्रेण राहोः कुक्षिः भिम इति व्यपदिशन्ति वस्तुतस्तु नैवमितिभावः। 'जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउबमाणे वा, परियारेमाणे वा, चंदस्सलेस्सं आवरेत्ताणं पच्चोसक्कइ, तयाणं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वंते, एवं खलु राहुणा चंदे वंते ' यदा खलु राहुः आगच्छन् वा, गच्छन् वा, विकुर्वन् वा, परिचारयन् वा, चन्द्रस्य लेश्याम् आवृत्य प्रत्यवष्वकते-व्यावर्ततेभिमा एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना' अब राहु आता हुआ, या जाता हुआ या चिक्रिया करता हुभा, या कामक्रीडा करता हुआ चन्द्रकान्ति को आच्छादित करके पास से होकर निकलता है तब मनुज्यलोक में मनुष्य कहते हैं कि राहु की कुक्षि में चन्द्र प्रविष्ट हो गया है अर्थात् राहु के अंश के मध्य से होकर चन्द्र निकल गया-इस प्रकार चन्द्र के द्वारा राहु की कुक्षि भिन्न-विदीर्ण की गई ऐसा मनुष्य अपनी व्यावहारिक भाषा में कहते हैं-वास्तव में विचार किया जावे तो ऐसा कुछ नहीं है। 'जया णं राहू आगच्छमाणे वा गच्छमाणे वा, चिउच्वमाणे वा, परियारेमाणे वा चंदस्त लेस्सं आवरेत्ताणं पच्चोसकाइ, तया णं मणुस्सलोए मणुस्सा-वयंति-एवं खलु राहुणा चंदे वंते-एवं खलु राहुणा चंदे वंते ' जब आता हुआ या जाता हुआ या विक्रिया करता આવતે, અથવા જો, અથવા વિકિયા કરતે અથવા કામક્રીડા કરતે રાહુ જ્યારે ચન્દ્રબિંબને આચ્છાદિત કરીને પાસે થઈને નીકળી જાય છે, ત્યારે મનુષ્યલકમાં મનુષ્ય કહે છે કે રાહુની કુક્ષિમાં ચન્દ્ર પ્રવિષ્ટ થઈ ગયેએટલે કે રાહુના અંશની મધ્યમાં થઈને ચન્દ્ર નીકળી ગયે આ રીતે ચન્દ્રના દ્વારા રાહુની કુક્ષિ ભેદાઈ ગઈ–વિદીણું કરી નાખવામાં આવી, એવું મનુષ્ય પિતાની વ્યાવહારિક ભાષામાં કહે છે. જે વાસ્તવિક દષ્ટિએ વિચાર કરવામાં
वे. तो शुमन नथी. " जया गं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वा, चंदस्स लेस्सं आवरेत्ताणं पच्चोसका, तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहुणा चंदे वते-एवं खलु राहणा चोदते " मापता, मयता , मया विया ४२ते! अथवा भी। रत।
શ્રી ભગવતી સૂત્ર : ૧૦