Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 10 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
-
भंते ! तिरियलोगस्स आयाममज्झे पण्णत्ते?' हे भदन्त ! कुत्र खलु स्थाने तिर्यग्लोकस्य आयाममध्यं-दैर्ध्यामध्यभागः प्रज्ञप्तम् ? भगवानाह-'गोयमा! जंबुद्दीवे दीवे मंदरस्य पवयस्स बहुमज्जदेसभाए इमीसे रयणप्पभाए पुढबीए उवरिमहेहिल्लेसु खुड्डागपय रेसु, एत्थ णं तिरियलोगस्स मज्झे अट्ठ पएसिए रुयए पणत्ते' हे गौतम ! जम्बूद्वीपे द्वीपे, मन्दरस्य पर्वतस्य बहुमध्यदेशभागे मेरुपर्वतसममध्यभागे इत्यर्थः, अस्याः रत्नप्रभायाः पृथिव्याः उपरिमाधस्तात्-उपरितनाधस्तनयोः, क्षुद्रकमतरयोः, सर्वापेक्षया लघुप्रदेशमतरयोरित्यर्थः, अत्र खलु-रत्नप्रभा पृथिव्याः उपर्यधः क्षुद्रकमतरद्वयसमीपे, तिर्यग्लोकस्य मध्यं-मध्यभागरूपः अष्टप्रदेशिको रुचकः प्रज्ञप्तः, स एवाष्टमदेशिको रुचकस्तिर्यग्लोकायाममध्यं भवति, तथा लोकस्य वज्रमध्यसंस्थानत्वाद् रत्नप्रभायाः रस्नकाण्डे सर्वक्षुद्रकंपतरद्वयमस्ति, ययोथोपरितनः प्रतरो-यत आरभ्य लोकस्योपरिमुखाद्धिः, अथ च अधस्तनः प्रतरोभाग सनत्कुमार और माहेन्द्रकल्प के ऊपर और ब्रह्मलोककल्प के नीचे रिष्टविमान प्रतर के समीप में है। अब गौतम प्रभु से ऐसा पूछते हैं-'कहि णं भंते ! तिरियलोयस्स आयाममज्झे पण्णत्ते' हे भदन्त ! तियग्लोक की लम्बाई का मध्यभाग कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! हे गौतम ! 'जंबूद्दीवे दीवे मंदस्स पव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेहिल्लेसु खड्डागपयरेसु, एत्थणं तिरियलोगस्स मज्झे अट्ठपएसिए रुयए पण्ण' जंबुद्धीप नामके द्वीप में मंदरपर्वत के सममध्यभाग में इस रत्नप्रभापृथिवी के ऊपर नीचे के दो क्षुद्रक प्रतरों के समीप में तिर्यग्लोक का मध्यभाग रूप अष्टप्रदेशिक रुचक कहा गया है। यह अष्टप्रदेशिक रुचक ही तिर्यग्लोग की लम्बाई का मध्यभाग है। लोक का वज्र के પ્રમાણ કરતાં થોડા ઓછા છે. તેને મધ્યભાગ સનકુમાર અને મહેન્દ્ર કલ્પની ઉપર અને બ્રહ્મલેક કલ્પની નીચે રિષ્ઠવિમાન પ્રતરની સમીપમાં છે.
गौतम स्वाभाना प्रश्न-“कहिणं भंते! तिरियलोयरस आयाममज्झे पण्णत्ते ?" मगवन् ! तियानी मानी माग यां यो छ ?
भडावीर प्रसुन उत्तर-" गोयमा ! ७ गौतम ! " जंबुद्दीवे दीवे मन्दरस्स पव्वयस्स बहुमझदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेट्रिल्लेस खुदागपयरेसु, एत्थ र्ण तिरियलोगस्स मज्झे अटुपएसिए रुयए पण्णत्ते" द्वीप નામના દ્વીપમાં મંદર પર્વતના સમમધ્યભાગમાં આ રત્નપ્રભા પૃથ્વીની ઉપર નીચેના બે મુદ્રક પ્રતાની સમીપમાં તિયકના મધ્યભાગ રૂપ અષ્ટપ્રદેશિક સૂચક આવેલ છે. આ અષ્ટપ્રદેશિક રુચક જ તિર્યગ્લેકની લંબાઈને મધ્યભાગ છે. લેકનું સંસ્થાન વજના મધ્યભાગ જેવું છે–રતનપ્રભાના રત્નકાંડમાં
શ્રી ભગવતી સૂત્ર : ૧૦